SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ धर्मफलम् धर्मबिन्दु सप्तमो ऽध्यायः ॥२०॥ ताप्रवृत्तेः शुभानुबन्धित्वादुदारसुखसाधनान्येव बन्धहेतुत्वाभावेनेति ॥ २९॥ (४७२) प्रभूतानि-प्रचुराणि उदाराणि-उदग्राणि, किं पुनरन्यथारूपाणीत्यपिशब्दार्थः, 'तस्य' पूर्वोक्तजीवस्य "भोगसाधनानि' पुरपरिवारान्तःपुरादीनि, उदारसुखसाधनान्येवेत्युत्तरेण योगः, कुत इत्याह-अयत्नोपनतत्वात् ' अयत्नेनअत्युद्भटपुण्यमकर्पोदयपरिपाकाक्षिप्तखात् तथाविधपुरुषकाराभावेनोपनतत्वाद्-दौकित्वात् , तदपि कुत इत्याह-'प्रासङ्गिकत्वात् ' कृषिकरणे पलालस्येव प्रसगोत्पन्नत्वात् , एतदपि अभिष्वाभावात् , भरतादीनाभित्र निविडगृद्धयभावात् , अयमपि 'कुत्सिताप्रवृत्तेः' कुत्सितेषु-नीतिमार्गोत्तीर्णषु भोगसाधनेष्वप्रवृत्तेः, इयमपि शुभानुबन्धित्वात् ' मोक्षप्राप्तिनिमित्तार्यदेशदृढसंहननादिकुशलकार्यानुबन्धविधायित्वात् , किमित्याह- उदारसुखसाधनान्येव' उदारस्य--अन्यातिशायिनः सुखस्यैव-शरीरचित्ताहादरूपस्य साधनानि-जनकानि, न विहलोकपरलोकयोरपि दुःखस्येति, अत्रैव तात्त्विकं हेतुमाह-बन्धहेतुत्वाभावेन' बन्धस्य-कुगतिपातहेतोरशुभकर्मप्रकृतिलक्षणस्य हेतुत्वं-हेतुभावः प्रक्रान्तभोगसाधनानामेव तस्याभावेन, इदमुक्तं भवति-प्रभूतोदाराण्यपि भोगसाधनानि बन्धहेतुत्वाभावादुदारसुखसाधनान्येव तस्य भवन्ति, बन्धहेतुत्वाभावश्चायत्नोपनतत्वादिकादुत्तरोत्तरहेतुबीजभूताद्धेतु पञ्चकादिति ॥२९॥ बन्धहेतुत्वाभावमेव विशेषतो भावयन्नाह अशुभपरिणाम एव हि प्रधानं बन्धकारणं, तदङ्गतया तु बाह्यमिति ॥३०॥ (४७३) अशुभपरिणाम एव 'हिः' यस्मात् 'प्रधानं ' मुख्यं 'बन्धारण' नरकादिफलपापकर्मबन्धननिमित्तं न वन्यकिंचित् , 'तदङ्गतया तु' अशुभपरिणामकारणतया पुनर्वाह्यम्-अन्तःपुरपुरादिबन्धकारणमिति ॥३०॥ कुत इत्याह ॥९ ॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy