________________
उचिता
धर्मविन्दु सापेक्षयति धर्मा! ध्यायः६
अनुष्ठान
॥८४॥
धीयते तथा चारित्रवतोऽपि जन्तोः तथाविधवीर्य हासात परिणाममन्दतायां तत्तीव्रताऽऽधानार्थमुपदेशः प्रवर्त्तते इति ॥६७॥ अथोपदेशनिष्फलत्वमभिधातुमाह
माध्यस्थ्ये तद्वैफल्यमेवेति ॥ ३८॥ (४३५) _ 'माध्यस्थ्ये' मध्यस्थभावे अप्रवृत्तिप्रवृत्यवसानयोर्मध्यभागरूपे, प्रवृत्तौ सत्यामित्यर्थः, तस्य-उपदेशस्य वैफल्यंविफलभावः ॥६८॥ कुत इत्याह
स्वयंभ्रमणसिडेरिति ॥ ६९ ॥ (४३६) स्वयम्-आत्मनैव भ्रमणसिद्धेः चक्रभ्रमणतुल्यप्रवृत्तिसिद्धेः ॥६९॥ एतदेव भावयन्नाहभावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतर इति ॥ ७० ॥ (४३७)
'भावयतिः' परमार्थसाधुः हि-यस्मात् 'तथा' तत्पकारश्चारित्रवृद्धिहेतुरित्यर्थः कुशल:-परिशुद्धः आशयः-चित्तमस्य तद्भावस्तत्वं तस्माद् अशक्त:--असमर्थोऽसमंजसप्रती अनाचारसेवारूपायां, दृष्टान्तमाह-'इतरस्यामिव' भावतः समञ्जसप्रवृत्ताविव ' इतरः ' अभावयतिविडम्बकमायः॥६॥ अत्रच किश्चिद्विशेषमाह
इति निदर्शनमात्रमिति ॥ ७१॥ (४३८) " इति ' एतदितरस्यामिवेतर इति यदुक्तं निदर्शनमा-दृष्टान्त एव केवलः ॥७१॥ अत एवाह
न सर्वसाधर्म्ययोगेनेति ॥ ७२ ।। ( ४३९)
॥८४॥