SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ * न्मना-प्रादुर्भावेन मृत्युना-मरणेन जरया-स्थविरभावलक्षणया व्याधिना-कुष्टादिरूपेण शोकेन-इष्टवियोगप्रभवमनो दुःखविशे षेण आदिशब्दाच्छी तवातादिभिरुपद्रवरुपद्रुतात्-विह्वलतामानीतादिति ॥३॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविधिः नाम पञ्चमोऽध्यायः ॥५॥ -- moreeeeeeअथ षष्ठोऽध्यायः व्याख्यातः पश्चमोऽध्याय:, अधुना षष्ठो व्याख्यायते, तस्येदमादिसूत्रम्आशयाधुचितं ज्यायोऽनुष्ठानं सूरयो विदुः। साध्यसिध्ध्यङ्गमित्यस्माद्यतिधर्मो द्विधा मतः॥३१॥ आशयस्य-चित्तवृत्तिलक्षणस्य आदिशब्दात् श्रुतसंपत्तेः शरीरसंहननस्य परोपकारणकरणशक्तेश्च उचित-योग्य ज्यायः-अतिप्रशस्यमनुष्ठानं-जिनधर्मसेवालक्षणं 'सूरयः' समयज्ञाः 'विदुः'जानन्ति, कीदृशमित्याह-साध्यसिध्ध्यङ्गं' साध्यस्य-सकलक्लेशक्षयलक्षणस्य सिध्ध्यङ्ग-निष्पत्तिकारणं इति-अरमात्कारणाद्यतिधर्मों द्विधा मतः, सापेक्षयतिधर्मतया निरपेक्षयतिधर्मतया चेति ॥१॥ साध्यसिध्ध्यङ्गत्वमेव भावयतिसमग्रा यत्र सामग्री, तदक्षेपेण सिद्धयति । दवीयसाऽपि कालेन, वैकल्ये तु न जातुचित् ॥ ३२॥ 'समग्रा' परिपूर्णा यत्र कार्ये 'सामग्री' समग्रसंयोगलक्षणा भवति तत्कार्य 'अक्षेपेण' अविलम्बेन 'सि
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy