________________
माप्ते भोजनकाले चैत्यानाम्-अईद्विग्बलक्षणानां आदिशब्दात्साधुसाधर्मिकाणां च पूजा-पुष्पधूपादिभिरन्नपानप्रदा* नादिभिश्चोपचरणं सा पुरःसरा यत्र तच्चैत्यादिपूजापुरःसरं भोजनम्-अनोपजीवनं, यतोऽन्यत्रापि पठ्यते-“ जिणपूओ
चियदाणं परियणसंभालणा उचियकिच्चं । ठाणुववेसो य तहा पच्चक्खाणस्स संभरणं ॥ १३०॥" [जिनपूजोचितदानं परिजनस्मरणं उचितकृत्यम् । स्थानोपवेशनं च तथा प्रत्याख्यानस्य संस्मृतिः॥१॥]॥७५ ॥
तथा-तदन्वेव प्रत्याख्यानक्रियेति ॥ ७६ ॥ (२०९) 'तदन्वेव' भोजनानन्तरमेव प्रत्याख्यानक्रिया-द्विविधाद्याहारसंवरणरूपा ॥ ७६ ॥
तथा-शरीरस्थितौ प्रयत्न इति ॥ ७७॥ (२१०) 'शरीरस्थितौ' उचिताभ्यङ्गसंवाहनस्नानादिलक्षणायां यत्नः-आदरः, तथा च पठ्यते-" धर्मार्थकाममोक्षाणां, शरीरं कारणं यतः। ततो यत्नेन तद्रक्ष्य, ययोक्तैरनुवनैः ॥ १३१॥” इति ७७॥
तथा-तदुत्तरकार्यचिन्तेति ॥ ७८॥ (२११) तस्याः-शरीरस्थितेरुत्तराणि-उत्तरकालभावीनि यानि कार्याणि-व्यवहारकरणादीनि तेषां चिन्ता-तप्तिरूपा कार्या इति ॥ ७८॥
तथा-कुशलभावनायां प्रबन्ध इति ॥ ७९ ॥ (२१२) 'कुशलभावनायाम् ' सर्वेऽपि सन्तु मुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चित्पापमाच