________________
चैत्यवन्दन -
॥१३४॥
| चन्द्रसूरिगुरवस्तत्कान्ति षङ्जारवाः ॥ ३॥ दृष्ट्वा मोहव्यपोहं विदधत इह यान्मोहकर्त्री स्वकांतां, श्यामां ज्ञात्वा च चन्द्रस्तदुपहतिभिया तां तनूकृत्य नूनम् । क्रोडीचक्रे कलङ्कछलत उडवृतो व्योम्नि शून्ये ऽभ्रमच श्रीमन्तस्त| त्कपट्टे जिन पतिगुरवस्ते चकासांबभूवुः ॥४॥ जिनेश्वरयतीश्वरस्तदनुभाग्यदुग्धोदधिर्बभूव जिनरत्नमुख्य मुनिरत्नराजीनिधिः । क्षमाचरणकौशलो बहुलकीर्त्तिकल्लोल भागनेकविधसंवराकुलितदृहद्गम्भीरान्तरः ॥ ५ ॥ गार्हा - स्थानैर्ग्रन्ध्यपदद्वयेऽपि श्रीचन्द्रवंशो विशदावदातैः। उद्योतितो येन ततः स जज्ञे जिनप्रबोधाभिधसूरिराजः ॥ | ॥ ६ ॥ तच्छिष्यैः जिनचन्द्रसूरिगुरुभिर्दोषज्ञ रेखामितैर्विभ्रे जे श्रुतवैद्यकोपनिषदं योऽभ्यस्य पार्श्वे गुरोः । तं व्याख्यारसमादधुः सुमधुरं प्राग रूढगुढं नृणां मान्यं विप्रतिषेध्य योगपटुतां चक्रेतरां शाश्वतीम् ॥७॥ यक| श्लोकाधिपस्य त्रिभुवनविपिने के लिलीलां चिकीर्षोराकाशे संचरिष्णू तपनतुहिनगू स्वदुर्वर्णकुम्भौ । काश्मीरश्रीकटीरद्रवनिभृतभृतौ नूनमाधाय य धाता रक्तश्वेतांशुदम्भाद् दिशि विदिशि भृशं तत्सटा यच्छती ॥ ८ ॥ चक्रे नैदं युगीनं यैः सर्ववृत्तं न चैककम् । यद्गुणिभ्यो गुणान् लात्वा निर्गुणेभ्यः समर्पिताः ॥ ९ ॥ तच्छिष्यः | स्वल्पमेधा अपि जिनकुशल सूरिरेकान्तकान्तश्री सिद्धान्ताभ्यासलेशाद्विरचित कतिचिदाख्यान काख्यानरम्याम् । सम्यक्त्वारोपविध्युज्वलकुल कवरस्यादधौ वृत्तिमेतां यष्टं येकैर्मितान्दे (१३८३) गृहमणिदिवसे वागभटश्रीपुरान्तः ॥ १०॥ तन्मौक्तिकस्तबक सेव्य पदोऽनुवेलमस्ताघ संवरधरः । कुपथप्रमाथी विद्यागुरुर्मम विवेकसमुद्रनामोपाध्याय इतररत्ननिधिर्बभूव ॥ ११ ॥ ज्यायान् सतीर्थ्यो मम संयमाठ्यौ सुवर्णकृच्छात्र सुवर्णशुद्धौ राजेन्द्र -
कुलकवृचिः
॥१३४॥