SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- कारणम् ॥ ४४ ॥ प्रवृत्तः सोऽथ वृत्तान्तं गदितुं स्वीयमादितः । भूदेव्याः कुण्डलमिवाभवत् कुण्डपुरं पुरम् कुलकवृत्तिः ॥४५॥ समुद्रनामधेयोऽभूत् समुद्र इव संपदाम् । तत्र सार्थपतिस्तस्य यमुनाजनि गहिनी ॥४६॥ क्रमक॥१२६॥ मेण जज्ञेऽहं विद्वदङ्गस्तदङ्गजः । क्लुप्तकृत्स्नकलाभ्यासः पुण्यं तारुण्यमासदम् ॥ ४७॥ धनार्जनाय भाण्डानिलात्वावंतीमगामहम् । अयमेव कुलाचारो वणिजां यौवनागमे ॥४८॥ तत्र लावण्यललितामुर्वशीमिव भूगताम् । नाम्नाऽनङ्गलतां वेश्यामपश्यं हरिणीदृशाम् ॥४९॥ तां वीक्ष्य पुष्पकोदण्डकाण्डखंडितधीरहम् । स्वायत्ता तां धनैश्चक्रे धनग्राह्या हि ताः खलु ॥५०॥ ततो वेश्यावशेनाशु मयाखादि निजं वसु । वेश्याव्यसनिनः पुंसः श्रियां स्थैर्य कुतोऽथवा ॥५१॥ सिंहोदराग्रमहिषीश्रीधराकुण्डलोपमे । मत्सकाशादयाचिष्ट कुण्डले| गणिकान्यदा ॥५२॥ तत्र ताडंकघटनायोग्यद्रव्यविवर्जितः । रागवागुरया गाढं नियन्त्रितमनोमृगः ॥५३॥ श्रीधराकुण्डले हा खात्रेणागां नृपालयम् । कार्याकार्ये न रागान्धो जन्तुर्जानाति जातुचित् ॥५४॥ युग्मम् ॥ तत्राश्रीषमहं राज्ञोरलक्ष्यो जल्पितं मिथः । राज्यूचे कान्त ? किं तेऽद्य निद्रा नायाति योगिवत् ॥५५॥ शशंस क्षिनिपः कान्ते? तावन्निद्रा कथं मम । प्रणामविमुग्यो यावद् वज्रकर्णोऽपि किंकरः ॥५६॥ स्वहस्त मुद्रिकाङ्कस्थाहद्विम्बप्रणतो रतः। सेवाक्षणे स मायावी ज्योत्कारयति मां नहि ॥ ५७ ॥ प्रातः समित्रबन्धुं तं , ॥१२६॥ कुविनाश्यानात्मवेदिनम् ।। आधास्ये श्राद्धदेवस्य श्रद्धापूर्तिमहं प्रिये ॥५८॥ इत्याकर्ण्य मयाध्यायि धन्यः श्रीवज्रकर्णराट् । यस्योपासकधर्मेऽस्ति दृढता मनसीदृशी ॥ ५९॥ पुरुषापसदस्तोमसार्वभौमस्त्वहं भुवि ।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy