SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ वरं भारोपजीवनम् । वरं व्याधिर्मनुष्याणां माधिकारेषु संपदः॥२॥ अधिकाधयोऽधिकाराः कारा एवाग्रतः प्रवर्तन्ते । प्रथमं नवं धनं ततो बन्धनं नृपनियोगयुषाम् ॥३॥ धणवन्तो वाणिजेण थोवधणो करिसणेण निवहइ । सेवावित्ती पुणो तुइ सयलम्मि बवसाए ॥४॥ भूपधूपल्लवप्रान्तनिरालम्बविलम्बिनीम् । स्थेयसी बत मन्यन्ते सेवकाः खामपि श्रियम् ॥५॥ सेवाश्ववृत्तिरित्युक्तं न तत् सम्यगुदाहृतम् । खच्छन्दललितः क श्वा पराधीनः क सेवकः॥६॥ तथा, प्राप्ताधिकारः प्रभुप्रसादलवमपि प्राप्य प्रायः सान्निपातिक इव | स्नेहलमित्रादेरपि न हितोपदेशादि शृणोति, नच खयमङ्गोपाङ्गानि धारयति, किन्तु परेषां कण्ठकन्दले बाहुं निक्षिप्य पादानितस्ततो निक्षिपन् मार्गे प्रचलति, चिरपरिचितानपि परैः प्रभूतकथितानुपलक्षयति, भक्तस्थापि उपरि विमुखतां करोति, तथा च कश्चिन्नियोगी पूर्व भ्रष्टनियोगः फाल्गुनयोगापेतपत्रकारस्कर इव विच्छायमापन्न: सन् तन्मिन्त्रेण चैत्रेण च निखिलवनस्पतिरिव पत्रपल्लवपुष्पफलादिप्ररोहेण च नानाप्रधाना* सनशयनभोजनवसनविभूषणभक्तिवचनादिसन्मानदानेन सच्छायीकृतः, ततश्च कियत्यपि काले व्यति-17 क्रान्ते भूयोऽपि भूपतिः प्रसन्नमनस्कः सन् महामात्रमुद्राप्रदानेन तस्मै महामात्यपदं प्रदत्तवान्, ततश्च तत् | तादृशविशदराजप्रसादमदिराखादविलुप्तचैतन्यः सन् स पूर्वपरिचितस्य परमोपकारिणो महालेहलस्य तस्य मित्रस्य न वाक्यं शृणोति, न बहु मानं ददाति, अन्यमपि चिरपरिचितं परैः प्रचुरं प्रतिपादितं वेत्ति भक्तानामपि वैमुख्यमातनोति, प्रचलन्न पादौ भूमिकायां मुश्चति, ततः कुतश्चित् कारणादू धरणीधवो रुष्टः सन् EARCARRRRRRRIA
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy