SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन-वापीखननमृत्तिकादिखननपाषाणस्फोटनक्षेत्रखटनादिकर्म, पृथिव्याकरलवणाकरत्रपुताम्रसीसकरूप्यसुवर्णा-कुलकवृत्तिः कररत्नाकरसैन्धवसौवचलाद्याकराणां खननं च, कुद्दालघनटंकिकाहलादिना यदाजीवनार्थ विधीयते साल ॥१२॥ I स्फोटकजीविका, एषा च पृथिवीकायिकादिजीवविनाशसाधनत्वेन बहुपापहेतुकत्वात् निन्द्यव्यापारत्वाच । श्रीजिनधर्मकर्पूरवासितमानसैविकैवर्जनीया ॥५॥ तथा दन्तवाणिज्यं, गजादिदन्तानां चमरीकेशानां गोमहिषीचित्रकच्छागकरभगोधाप्रमुखनानाजीवचर्मणां गड्डुरीकरभच्छागादिजीवरोम्णां शंखाक्षवराटकशिप्रामौक्तिकादिजीवास्थीनां सर्पादिदंष्ट्राणां महिष्यादिशृंगाणां केषांचित् पशूनां नखानाम् इत्येवमादीनां त्रसाङ्गानां, पुलिन्दादीनां करस्थाने मम दन्तादयो दातव्या एवमुक्त्वा पूर्वमेव मूल्यं सत्यंकारं वा दत्त्वा यत् तत्पाश्र्वादानयनं तत्सर्व दन्तवाणिज्यमुच्यते, एतच्च जिनाज्ञाधारिणां व्यवहारिणां निषिद्धं, यतः पुलिन्दादयो धर्माधर्ममार्गबाह्या मूल्यानायितदन्तादिकृते गजादिजीवान् मारयन्ति, उपद्रवन्ति च, इति तद्वधादिना बहुपातकहेतुकमिदं पूर्वानीतदन्तादीन् गृह्णतां तु न तथा दोष इति तत्र कामचारः ॥ ६॥ तथा लाक्षावाणिज्यं, लाक्षाधातुकीसत्कूडमनःशिलानीलीकुसुम्भादयो वस्तुविशेषा बहुजीवसंसक्ता मूल्यं ल्य ॥१२१॥ दत्त्वाऽऽनाय्य गृह्यन्ते लाभार्थ विक्रीयन्ते यत् तल्लाक्षावाणिज्यं, तदपि सुश्रावकेण वर्जनीयं, कृम्यादिजीवोत्पादसंभवेन बहुपापहेतुत्वात् ॥७॥ रसवाणिज्यं द्विधा विरुद्धमविरुद्धं च, तत्र विरुद्धं विरुद्धमद्यमांसमधुनवनीतवशादिरसविषयम् , अविरुद्धं चाविरुद्धघृतगुडतैलादिरसविषयं, तच्च द्विविधमपि बहुजीवघातकत्वेन 43%85%E5% सिविकवर्जनीया ॥१॥ गाडरीकरभच्छागादिजाना नखानाम् । 95-05
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy