SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सूत्रस्य परतन्त्रता श्रीप्रवचनपरीक्षा विश्रामे ॥५४॥ तीति व्यवहारप्रवादकः, स न भवति, क-समये-जिनशासने, पाठः किंलक्षणो?-मिनो वा अभिन्नोवा, उभयथापि 'मिन्नार्थों भिन्न एव, सम्यग्व्यवहारप्रवर्तको न भवतीत्यर्थः, अत एवागमपुरस्कारेण प्रवृत्ता अप्यमी भिन्नभिन्नमार्गप्रादुष्कारः, येन | कारणेनार्थभेदे सिद्धान्तो भिन्न एव,अयं भावः-पाठमेदेऽपि यद्यर्थस्साभेदस्तर्हि नियमाद्यवहारप्रवृत्तिरभेदेनैव स्यात् , वस्तुगत्या सिद्धान्ताभेदेाभेद एव निदानम् ,अत एव पाठतो मिन्नान्यप्यर्थतो भेदाभावभाञ्जि प्रकरणान्यपि सूत्राणीव प्रमाणानि सम्यग्दृशां, उभयोरपि व्यवहारप्रवादने भेदाभावाद् ,अर्थभेदे हि सर्वत्रापि भेद एवेत्यर्थः, इति गाथार्थः।। ८०॥ अथ किंखरूपः सिद्धान्त इत्याह सुत्तत्थोभयरूवो सिद्धंतो सुअहराण निअमेण । सुत्तं पुण संकेइअनिनायरयणामयं सुमयं ॥८॥ नियमेन 'श्रुतधराणां' बहुश्रुतानां 'सिद्धान्तः सूत्रार्थोभयरूपः,न पुनः केवलं सूत्रपाठः सिद्धान्तः, यतः सूत्रं संकेतितनिनादरचनामयम्-अमुकशब्देनामुकं वाच्यमित्येवं संकेतिता ये निनादाः-शब्दास्तैर्या रचना गद्यपद्यात्मिका तन्मयं,सुमतम्-अतिशयेन सम्मतं, पूर्वमर्थेन सह शब्दानां संकेतमवगम्य पश्चात्सूत्ररचनेतिकृत्वा शब्दो यो यत्र संकेतितः स तद्वाचकतया स्वीकर्तव्य इति गाथार्थः।।८।। अथ संकेतः कतिविध इत्याहसंकेओ पुण दुविहो अणाइसिद्धो अधुत्तमुत्तो अ। पढमोजिणिंदभणिओबीओ भणिओकुवखेहिं॥८२॥ संकेतः पुनर्द्विविधः-अनादिसिद्धो धूर्तमुक्तश्च, प्रथमो जिनेन्द्रभणितः, द्वितीयः कुपाक्षिकैरितिगाथार्थः।। ८२।। अथ दृष्टान्तमाह-- जह पक्खिअंपि सद्दोचउदसिसंकेइओ जिणिंदुत्तो। पुण्णिमतिहिसंकेओनिम्मविओ कुमयवग्गेण ॥८३।। - यथा पाक्षिकमितिशब्दः चतुर्दशीसंकेतितो जिनेन्द्रणोक्तः, अत्र जिनेन्द्र भणनेनानादिसिद्धोऽपि संकेतः केवलज्ञानवता भगवता । AL॥५४॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy