________________
श्रीप्रव
S ANILIATTIAHIRAI
sillitua
(
शाखाकुला| दिविचार
चनपरीक्षा ॥२८॥
L
AIMAHARITRAIPA ammHINDI
HIRAINRITHIBIPIAHINIDAI
| विरहात्, किंखिदेकसंततिस्तीर्थमित्याह-'नागिंदे'त्यादि, नागेन्द्रचन्द्रनिर्वृतिविद्याधरकुलेषु यथा चन्द्रकुलं तीर्थत्वेनाभिमतं संप्रत्यपि प्रत्यक्षं, शेषाणां त्रयाणां मध्ये निर्वृतिकुलं तु तदानीमेव निवृतं, नागेन्द्रविद्याधरकुले अपि छिन्नप्राये एव,क्कचित्कश्चित्तत्कुलजः भूयमाणोऽपि चारित्रक्रियाया अभावात् केवललिंगधारित्वेनाकिंचित्कर एव, ये तु चन्द्रकुलादपि राकारक्तादयः पृथग्भूताश्चन्द्रकुलत्वमात्ममः ख्यापयन्ति तदयुक्तमेव, नवीनमार्गप्रकाशकत्वेनाभिनिवेशमार्गपतित्वात्तेषामितिगाथार्थः।।२२॥ अथ दृष्टांतमाह
जह मणुआणं एगा अणायणता य संतई लोए । सेसा अणाइसंता पच्चक्खं चेव दीसंति ॥२३॥ यथेत्युदाहरणोपन्यासे, यथा मनुजानामेका संततिरनाद्यनन्ता भवति-आद्यन्तरहितास्यात् , शेषाः संततयोऽनादिसान्ता:-आ|दिरहिता अपि सपर्यवसानाः, गर्भजानां हि संततिमपेक्ष्यानादित्वमेव स्याद् , एवं सत्यपि काश्चन संततयः सपर्यवसाना एव स्युः, एतच्च लोके प्रत्यक्षं दृश्यते, यथा कस्यचिद्देवदत्तस्य चतुर्णां पुत्राणामेकस्य संततिः प्रवर्द्धमाना दृश्यते, शेषाणां मध्ये कस्यचिदेकापत्यपर्यवसायिनी, कस्यचिद् द्विव्याद्यपत्यान्ताऽपि स्यादिति गाथार्थः॥२३॥ अथ स्थविरावल्यां याः शाखाः यानि च कुलानि तेषां परस्परमदृषकत्वेनाविवाद एवासीत् तत्कथमित्याह
दसविहसामायारीकरणे तह निचकिचकिरिआसु । सवेसि सामन्नं तेसिं तेणेव अविवाओ॥२४॥ दशविधसामाचारी "इच्छा मिच्छा तहकारो" इत्यादिरूपा तस्याः करणं तस्मिन् , तथा नित्यकृत्यानि-प्रतिक्रमणप्रतिलेखनादिसाध्वनुष्ठानरूपाणि तदुपायाः क्रियास्तासु,सर्वेषां शाखादीनां सामान्यं-समानता अवैषम्यमासीत् , तेनैव हेतुना तेषामविवाद:अविप्रतिपत्तिरिति ॥ अथ तेषामविप्रतिपचौ सांभोगिकत्वमेव कथं न स्यादित्याह