SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ चतुर्थी श्रीप्रवधनपरीक्षा ५विश्रामे ॥४५८॥ तोऽप्यहं बाह्य इति जनानां प्रत्यायनार्थ विंशत्या दिनः पयुषणेतिभावः,यद्वा सर्वेऽपि कुपाक्षिकाः प्रवचनबाह्यास्ते च परस्परं कथचिद्विप्रतिपन्ना अपि पञ्चाशता दिनरेव पर्युषणां कुर्वन्ति, अयं तु तेभ्योऽपि वैलक्षण्यमूचकं विंशत्या दिनैरेव पर्युषणाकरणेन सर्व पयुषणा कुपाक्षिकेभ्यः स्वात्मानं बाह्यं ज्ञापयतीति भाव इतिगाथार्थः ॥४५॥ अथ विंशत्या दिनैर्यद्रणितं तदाह-- जं तं साभिग्गहिपंचगहाणीइ जाव पंचासा । अभिवढिए उ वीसा निअमाभावेण मुणिववण ॥४६॥ । यद्-यस्मात्तत् स्वाभिग्रहिकं पञ्चकहान्या तावत् क्रियते यावत्पश्चाशदिना भवन्ति,अभिवद्धितेतु-अभिवद्धितवर्षे तु विंशतिर्दिनाः स्वाभिग्रहिकं भवति, तत्र नियमाभावेन मुनिवचनं स्यात् , पृच्छता गृहस्थानां पुरस्तात्तिष्ठामो नवेति संदिग्धमेव साधवो वदन्तीति, स्वयं निश्चयेऽपि गृहस्थमाक्षिकनिश्चयाभावात्स्वाभिग्रहिकं भण्यते इति गाथार्थः ॥४६॥ कथममिवर्द्धिते विंशतिदिनेभ्योऽन्यथा । | पश्चाशदिनेभ्यश्च गृहिज्ञातमेव भवतीति दर्शयति-- | तत्तोवि परं नियम भासंतो नाहिगरणदोसमुणी । इअ भासगाहअत्यो चुण्णीए वण्णिओ पयडो॥४७॥ ततः-प्रागुक्तान स्वामिगृहीतकालात् परं नियम-गृहस्थानां पृच्छतां पुरो वयमत्र स्थिताः स्म इति निश्चयं भाषमाणो नाधिकरणदोषमुनिः स्याद्-अधिकरणदोपभाग् साधुन भवेद् इति-अमुना प्रकारेण भाष्यगाथार्थो भणितः, की-चूडै-निशीथचूणों प्रकटः-स्पष्टः,तथाहि-"इत्थ उ अणमिग्गहिवीसइराई सवीसइमासो। तेण परमभिग्गहिअंगिहिणायं कत्तिअंजाव।।१।। असिवाइकारणेहिं अहवा वासं न सुटु आरद्धं। अभिवडिअंमि वीसा इअरंमि सवीसईमासो।।२।। इति श्रीनिशीथभाष्ये उद्दे०१०। एतच्चूर्णियथा "इत्य उ"गाहा,इत्यत्ति-आसाढपुण्णिमाए,सावणबहुलपंचमीए पजोसविएत्ति अप्पणा अणमिग्गहीअं,अहवा जड़ गिह- | ॥४५८॥ nirlIHAUNSanam Harjundamen MUNITAMINISTIHIKINNAREILLARISHMIRAHURETINAUTANIHImu minuRamerahmm LHAPAHILE HTeam mmm
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy