________________
चतुर्थी
पयुषणा
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५९॥
स्था पुच्छंति-अजओ! तुम्मे इत्थ वरिसाकालं ठिआ अह न ठिआ?, एवं पुच्छिएहिं "अणभिग्गहिति संदिग्धं वक्तव्यम् , इहान्यत्र वा नाद्यापि निश्चयो भवतीत्यर्थः, एवं संदिग्धं कियत्कालं वक्तव्यम् ?, उच्यते-'वीसहराय'ति जइ अभिवढिए वरिसे तो वीसतिरातं जाव अणभिग्गहि, अह चंदवारिसे तो सवीसतिरातं मासं जाव अणभिग्गहितं भवति. तेणं-तत्कालात्परतः अप्पणो आमिमुख्येन गृहीतमिह व्यवस्थिता इति, गिहीण य पुच्छताण कहेति-ठिआ मो बरिसाकालंति, किं पुण कारणं वीसतिराते सवीसतिराए मासे वा गए अप्पणो अभिग्गहि गिहिणायं करेंति आरतो न करेंति ?, उच्यते, 'असिवा गाहा, कदाचि असिवं भवे, आदिग्गहणातो रायट्ठादी, वासं वा न सुटु आरद्धं वासिउं, एवमाइएहि कारणेहिं जइ अच्छंति तो अहिगरणादिदोसा, अह । न अच्छंति तो गिहत्था भणंति-एते सवण्णुपुत्तगा न किंचि जाणंति, लोगो घरादीणि छादेति, हलादिकम्माणि वा संठवेति, अ| भिग्गहिए गिहिणाए अ आरओ कए जम्हा एवमाइ अहिगरणादिदोसा तम्हा अभिवढिमि वरिसे वीसतिराते गते गिहिणातं करेंति, तिसु चंदवरिसेसु सवीसतिराते मासे गते गिहिणातं करेंती 'ति निशीथचू. १०३०, अयमभिप्रायः-श्रावणेऽप्यष्टमतपश्चैत्यपरिपाटिसांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टं पर्युषणापर्व न कर्तव्यमिति गाथार्थः ।। ४७॥ अथाष्टमतपःप्रभृतिकृत्यविशिष्टा, पर्युषणा कदा कर्तव्येत्याह
जं पुण पजोसवणा पचं सधेसि सम्मयं समए । तं भवए मासे चउथिदिणे ननहा मेरा ॥४८॥ यत्पुनः सर्वेषामावालगोपाङ्गनानामपि समये-प्रवचने पर्युषणापर्व सम्मतं-प्रतीतं तद्भाद्रपदे मासे चतुर्थीदिनेऽच्छ्रीकालकाचार्यादारभ्य दुष्प्रमहं यावत्संप्रतिकाले भवतीति, अन्यथा मेरा-मर्यादा न स्यात् , किंच-काप्यागमे श्रावणमासविशिष्टं पर्युषणा
॥४५