SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ चतुर्थी श्रीप्रव. चनपरीक्षा ५विश्रामे ॥४३९॥ MPHimuntaind पयुषणा APP पल्लविकाः पञ्चमीवचना इत्यद्धजरती, अयं भावः-शतपदीकारेण चूर्णिः सिद्धान्ततयाऽभ्युपगता,चूणां च युगप्रधानश्रीकालकाचार्यप्रवर्तिता चतुर्थी तीर्थसम्मताऽद्य यावदच्छिन्ना प्रवर्तते, एवं सत्यपि पर्युषणा सिद्धान्तोक्ताऽस्माकं सम्मतेति महत्यसंगति, द्वयोर्मध्येऽन्यतरस्यावश्यं त्यागापचया,चतुर्थीत्यागे शतपदीकारोऽपि त्यजनीय एव स्यात् न च तदानीं शतपदीकारश्चतुर्थी प्रमाणतया वाणोऽपि पञ्चमीमेव स्वयं कृतवानिति शङ्कनीय, चतुर्दशीपाक्षिकपरिहाराभिधित्सया चतुर्दश्यां पाक्षिकं न कालकाचार्यप्रवर्तितं, किंतु कियता कालेन चतुर्थीयर्युषणानुरोधेनान्येराचार्येराचीर्णमिति समर्थितवान् , तथाहि-किंच-अधुनाऽऽचारपि पाक्षिकमागमामिप्रायेण पञ्चदश्यामेवाभ्युपगतं, यथा स्थानकवृत्तिः"एवं च कारणेण कालगायरिएहि चउत्थीए पजोसवणं | पवत्ति, समत्थसंघेण य अणुमनि, तबसेण य पखिआणिवि चउद्दसीए आयरिआणि, अण्णह आगमुत्ताणि पुण्णिमाए" इति, अथ यदैव कालकाचायः पञ्चमीतश्चतुर्थ्यां पर्युषणा कृता तदैव पश्चदशीतश्रतुद्दश्यां पाक्षिकमपीतिचेत्तन्न, यतः पर्युषणाकल्पे | "अन्जकालगेहिं कारणिआ चउत्थी पवत्तिआ, सा चेव खाई गया सबसाहणं"ति, अनेन पर्युपणाविषयैव चर्चेति, न पुनः वापि पाक्षिकस्येति, अपिच-स्थानकवृत्तिकृताऽपि तवसेण य पक्खिआणिवि चउद्दसीए आयरिआणि" इत्येवमुक्तं, न पुनरुक्तं कालकाचार्येण पाक्षिकमपि चतुर्दश्यामानीतमिति १२ इति शतपद्यां द्वादशाधिकशततमद्वारे, अत्र श्रीकालकाचार्यचरिताऽन्याचार्याचरितयोः परस्परं भेददर्शनेन कश्चिद्विशेषो वक्तव्यः, स च मूक्ष्मधिया पर्यालोच्यमानः श्रीकालकाचार्याचरितायाश्चतुर्थ्याः प्रामाण्यमन्तरेण न संभवति, अन्यथा स्तनिकमते चतुर्दशीपाक्षिकचतुर्थीपयुवणयोद्वयोरपि पूर्वाचार्याचरितत्वेन परिहार्यत्वे विशेषाभावाद् | अथ यदैवेत्यादिशिष्यनोदनायुद्धावनम्याकिञ्चित्करत्वमेवापद्यते, किंच-पूर्वाचार्यैरपि चतुर्थ्यनुरोधेन पाक्षिकं परावर्तितं, न mmam MINISAPAN । ॥४३९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy