SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ चतुर्थी पयुषणा श्रीप्रवचनपरीक्षा ५विश्रामे ॥४३८॥ MeamIHANIHamIIIIIRA द्वयोः पक्षयोरेकतरपक्षेऽवश्यमन्तर्भाववदकोनपञ्चाशद्दिनपयुषणाभ्युपगमेऽप्यन्तर्भावोऽस्यावसातव्यः, एकोनाशीतिपक्षे तु स्तनिकव्यतिरिक्तोऽपि कश्चित्पूर्णिमापाक्षिकाऽभ्युपगन्ताऽवगन्तव्यः,चातुर्दशीयकानां तु दिनगणनया खरतरव्यतिरिक्तानामशीतिर्दिनाः संभवन्ति, खरतरस्य तु पञ्चाशदिति,नन्वेके पश्चाशता दिनरपरे त्वशीत्येत्यादिविकल्पः कथं नोद्भावित इति चेदुच्यते,पौर्णमीयक| निर्गतत्वेन पौर्णमीयक एव सहसा दृक्पथमवतीर्णस्तेन तद्विकल्प एवोद्भावित इति संभाव्यते,यद्वाऽनेके भेदा नोक्तास्तद्वदयमपीति गाथार्थः ॥१८॥ अथ चैत्रादिमासवृद्धौ विशेषमाह चित्ताइअंमि वुड्ढे पज्जोसवणावि वीसइदिणेहिं । अभिवढिअंमि वीसा इचाइअमागम भणइ ॥१९॥ | चैत्रादौ वृद्धे-चैत्रवैशाखज्येष्ठापाढेषु, वृद्धेषु विंशतिदिनैरपि पर्युषणा स्तनिकेनैवाभ्युपगता, तत्र भ्रान्त्या सिद्धान्तमपि वदति, | यथा-"अभिवइढिअंमि वीसा इअरंमि सबीमई मासे"त्ति इत्यादि आगमं भणति, आगमस्तु तन्मतेच्छिन्नपरम्परात्यागेन न |न संभवतीत्यग्रे दर्शयिष्यते इति गाथार्थः।।१९।। अथ संप्रतिप्रवृत्ति दूषयितुमाह जं पुण पंचमिदिवसे पज्जोसवणावि संपई तेसिं। २ अड्ढजरहणायं संपत्तं पावकुमयंमि ॥२०॥ यत्पुनः सम्प्रति तेषां-पल्लविकानां पञ्चमीदिवसेऽपि पयुषणा तदईजरतीयन्यायं संप्राप्नं पापकमते-म्तनिकमते इतिगाथार्थः | ॥२०॥ अथाईजरती व्यक्तीकरोति जण्णं चुण्णीवयणं पमाणयंतंपि मयवईकारं । संपद पमाणयंता पल्लविआ पंचमीवयणा ॥२१॥ यद्-यस्मात णमित्यलकारे 'चूर्णिवचन' पर्युषणाकल्पनिशीथादिचूर्णिवचनं प्रमाणयन्तमपि शतपदीकारं संप्रति प्रमाणयंतः wearimaliPAHIMIMPARAMHRISTIBAPam m AIMINATIONS
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy