SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Palam श्रीप्रवचनपरीक्षा ४विश्रामे ॥४३६॥ उपकरणे-प्रतिक्रमणादिक्रियासाधकतमे मुखवस्त्रिकारजोहरणादौ प्रतिषिद्धे-श्राद्धानां नोचितमित्युपदेशदानादिना त्याजिते चतुर्थीपयु'कारणाभावे कार्यस्याप्यभाव' इति न्यायात् तत्कार्यम्-आवश्यकक्रियारूपं प्रतिक्रमणं तदपि श्रावकागां निषिद्धं, मुखवत्रिकाद्य पणाः भावे प्रतिक्रमणासंभवात् , केचिद् वृद्धास्तु प्रतिषेधं विपरीतं भणन्ति-प्रथमं तेन प्रतिक्रमणं श्रावकाणां प्रतिषिद्धं,पश्चात्काये निषिद्धे कारणस्यानुपयोगान्मुखवस्त्रिकादि निषिद्धं, तदपि बहुकालान्तरितं,यदा पौर्णिमीयकैबहिष्कृतस्तदानीं प्रतिक्रमणं निषिद्धं, कियता || कालेन तथाविधसामग्रीयोगात् सं० १२१३ वर्षे छउणयग्रामे नाटीसांनिध्यात मुखवस्त्रिकादि प्रतिपिद्धमिति गाथार्थः।।१६।। अथ पुनरप्युत्सूत्रमुद्भावयितुमेतत्प्रवृत्तिकालसंप्रतिकालयोर्विरोधं दर्शयन् प्रथमं पर्युषणास्वरूपमाह पजोसवणापुवं चउथिदिणे सयवईइ वयणाओ। जं आयरणाहरणं पजोसवणाच उत्थीए ॥१७॥ शतपदीवचनात्-महेन्द्रसिंहमूरिकृतशतपदीनाम्नः स्तनिकमतसामाचारीग्रन्थात् पूर्वम्-आञ्चलिकमतप्रवृत्तिकाले पर्युषणा चतु-IM थीदिनेऽभ्युपगताऽभूत् , पौर्णिमीयकमतानिर्गत्याञ्चलिकमताकर्षकेण चतुर्थीपयुषणा न त्यक्तेत्यर्थः, यद्-यस्मात्कारणादाचरणोदाहरणे चतुर्थ्यां पर्युषणा दर्शिता, आचरणाद्वारे अशठाचरणाप्रमाणकरणाय श्रीकालिकाचार्यप्रवर्तिता चतुर्थंवोदाहरणतया दर्शिता, तथाहि-"ज जी मोहिकर संवेगपरायणेण दंतेण । इक्केणवि आइप्णं तेण उ जीएण ववहारो॥१।इति व्यवहारे उ०१०, इति कल्पनिशीथव्यवहारग्रन्थत्रयाभिप्रायात् ज्ञायते विशिष्टपुरुषा एवं केचिदशठत्वेनात्र मन्तव्याः, तदाचरितं तु प्रमाणमेव, यथा कालकायैः पर्युषणाऽऽचरिता, तथाहि "जुग्गप्पहाणेहिं चउत्थी कारणे पवत्तिा , सा चेव अणुमया सबसाहणं"ति निशीथे १०.पर्युषणाकल्पे चेत्यादि यावदाचरणाद्वारप्रान्ते इत्येवंरूपमन्यदप्यशठाचरितंप्रमाणमेव २१ इत्यशदाचरणाविधिः १०२" ॥३६॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy