SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥१२॥ कुपाक्षिकपक्षवर्तितादोषः HARIHIT SAINIDHIHARIHANIPALITHALINITAMARHATIAL इ वा णाणेइ वा विण्णाणेइ वा सुए वा पंडिच्चेइ वा अभिमुहमुद्धपरिसामज्झगए सिलाहेजा सेऽविअणं परमाहम्मिएसु उववज्जेजा, जहा सुमती"ति श्रीमहानिशीथचतुर्थाध्ययने,तथा "जे जिणवयणुत्तिनं वयणं भासंति जे उ मण्णंति । सम्मद्दिट्ठीणं तइंसणंपि संसारबुद्धिकरं॥शा इति भाष्यकारवचः। किंच-संसारस्य मूलं साधुरूपेणाप्युत्सूत्रभाषिण एव,यदागमः-"सत्तेआ दिट्ठीओ जाइजरामरणगम्भवसहीणं । मूलं संसारस्स उ हवंति निग्गंथरूवेणं॥१॥ति श्रीआवश्यकनियुक्तो, तिष्ठतु दूरे कुपाक्षिकपक्षानुरक्तो जनः, यः कश्चित्तथाविधशुभकर्मपरिणत्या श्रीसुधर्मस्वामिनोच्छिन्नप्रवृत्तिमानयं तपागण एव तीर्थ, पौर्णिमीयकादयो हि नियमादुत्सूत्रभाषिणो महामिथ्यादृष्टय इत्येवंरूपेण निश्चयनयानुसारेण सम्यग्दृष्टिरपि व्यवहारतोऽहं पौर्णिमीयकः खरतर आञ्चलिको वेत्यादिरूपेणात्मानं ख्यापयन् कुपाक्षिकमार्गपतितः सोऽपि 'ववहारनउच्छेए तित्थुच्छेओ हवइऽवस्स' मित्यादिपञ्चवस्तुकाद्यागमवचनात् सन्मार्गपतितानां सम्यग्दृशां द्रष्टुमप्यकल्पः, यदागमः-"उम्मग्गदेसणाए चरणं नासंति जिणवरिंदाणं । वावण्णदंसणा खलु नहु लब्मा तारिसा दटूटुं ॥१॥" इति श्रीवन्दनकनियुक्ती, एतच्चूर्णियथा-जे पुण जहिच्छालंभं गहाय अण्णेसिं सत्ताणं संसारं नित्थरित्तुकामाणं उम्मग्गं देसयंति तत्थ गाहा, उम्मग्गदेसणाए चरणं-अणुट्ठाणं नासंति जिणवरिंदाणं, सम्मत्तं अप्पणो अण्णेसिं च, ते वावण्णदंसणा जणा, ते चरणं न सद्दहंति, मोक्खो अविजाए करणे अ भणिओ, अण्णेसिं च मिच्छत्तुप्पायणेण, एवमादिएहिं कारणेहिं| वावण्णदंसणा, खलुसद्दा जइवि केई निच्छयविहीए अबावण्णदंसणा तहवि वावण्णदंसणा इव दट्ठवा, ते अद©पि न लब्भा, किमंग पुण संवासो संभुंजणा संथवो वा, हुसद्दो अविसदत्थो, सो अ ववहिअसंबंधो दरिसिओ चेव, न लब्भा नाम न कप्पंति, णाणत्तिगयं ।। इति श्रीआव० चूर्णी पत्र४६४ संख्ये पुस्तके३१८ पत्रे,तथा “पयमक्खरंपि इकपि जो न रोएइ सुत्तनिद्दिढ़। सेसं रोअंतोऽविहु IMMITAHARIRITALIRIDHIRAINRNIRUPARHITAINIK PRI HITADKAHANI LM
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy