SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ऊनपत्रे श्रीप्रवचनपरीक्षा ४विश्रामे ॥३०९॥ स्त्रीजिनपूजानिषेधः PARAMIND mantim inmare TITHILIPATHIumar जिनपूजाव्यवस्थापका आस्माकीना बादिश्रीदेवमूरिश्रीहेमाचार्यप्रभृतयो भृयांसो येषां भयेनोष्ट्रमारुह्य पलायनं जिनदत्तस्य स्त्रीजिनपूजानिषेधहेतुकं संपन्नम् , एतेन केचिदनाः पर्युषणाचतुर्थीवत् स्त्रीजिनपूजानिषेधोऽप्याचार्यप्रवर्तितः प्रमाणमिति वदन्ति TA तेsपि तिरस्कृताः, यत्किचिदाचार्यप्रवर्तितस्य प्रामाण्याभ्युपगमे प्रवचनमात्रस्याप्युच्छेदापत्तेरित्यलं विस्तरेणेति गाथार्थः ॥१७२।। अथ स्त्रीजिनपूजानिषेधे निगमनमाह पण तित्यसम्मय पयट्टि तहविहेण पुरिसेण । तं सवं अिणआणा नऽण्णपि अणंतस्तुच ।।१७३ ।। एतेन-प्रागुक्तयुक्तिप्रकारेण तथाविधागमव्यवहारियुगप्रधानादिपुरुषेणाच्छिन्नपरम्परागततीर्थसम्मतं प्रवर्तितं तदेव जिनाजा, न पुनरन्यदपि जिनदत्तमहशेन तत्समुदायसम्मतमप्युक्तं प्रमाणं भवति, किंवद् ?-अनन्तरोक्तवत-स्त्रीजिनपूजानिषेधो न तीर्थप्रमाणं तद्वत ,तथाऽन्यदप्युक्तं वक्ष्यमाणं च खरतरमताकर्षकप्रवर्तितं न प्रमाणमिति गाथार्थः ॥१७३।। अथेह प्रकरणे स्त्रीजिनपूजाविपये सिद्धान्ताक्षराणि कथं न दर्शितानीति स्वकीयानामपि केषांचिच्छङ्का स्यात्तदपाकृतये प्राह---- इह सुत्तसम्मईए पओअणं नथि जेण तवयणं । मूढमुहमुहरूवं सामायारित्ति अम्हाणं ॥१७४|| इह प्रकरणेऽमुकसिद्धान्ते स्त्रीणां जिनपूजा भणितेत्येवंरूपेण सूत्रसम्मत्या प्रयोजनं-फलं नास्ति, तत्र हेतुमाह-येन कारणेन सीजिनपूजानिषेधरूपाऽस्माकं सामाचारीति मूढमुखमुद्रारूपं तद्वचनं-तेषां माम्प्रतीनानां खरतराणां वचनं विद्यते, अयं भावः-ननु | भोः खरतरः स्त्रीपूजानिषेधः किं सूत्रोक्तोऽचिन्नपरम्परागतो वेत्येवंरूपेणोदीरितोऽप्यौष्ट्रिको भणति-न हि वयं स्त्रीजिनपूजा सिद्धान्ते निषिद्धेति नमः, किंत्वस्माकं गच्छमामाचारीति, एतद्वचनं मर्वाणां मुग्वमुद्रा स्याद्, एतद्वचनश्रवणमात्रेण जिनवचनानवगन सामाचारीति मूढमुरखमुद्रारूप पणोदीरितोऽप्यौष्टिको भातमात्रेण जिनवचनानवगत- "र
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy