SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ तापहारचर्चा श्रीप्रवचनपरीक्षा ४विश्रामे ||३२७॥ MAITRINImathemamaARRIOR l BHAIRAMAIHIPATHMAHIPAHINILIBRARIAL LITERAL amma ल्याणकमन्ति, तच्च 'पंचहत्थुत्तरे' तिवचनैः सिद्धान्तप्रकटाक्षरैः सूत्रेऽपि-पयुषणाकल्पसूत्रेऽपि, अपिरेवार्थे, मूत्र एव लभ्यते, इत्येवं निजवचनचातुर्येतिगाथार्थः ॥९७॥ अथ जिनवल्लभं दूषयितुं प्रतिबन्दीमाह' न मुणइ एअं वयणं उसभेणं पंच उत्तरामाढे। अभिईछठेत्ति समं हविज रज्जाभिसेवि ॥२८॥ जिनवल्लभो न जानात्येतद्वचनं-वक्ष्यमाणागमवाक्य,कीदृशमित्याह-'उसमेण मित्यादि "उसमे गंअरहा कोसलिए पंचउत्तरासाढे अभिइछट्ट होत्थति(२५-३३) श्रीजम्बूद्वीपप्रज्ञप्तौ सम-तुल्यमर्थात पंचहत्थुत्तरे इत्यादिवचनेन,तथा सति राज्याभिषकोऽपिशककृतश्रीऋषभराज्याभिषेकोऽपि भवेत् , किं?-कल्याणकमितिगम्यमित्यक्षरार्थः । भावार्थस्त्वयं-"ममणे भगवं महावीरे पंचह-| त्थुत्तरे होन्था, तंजहा-हत्युत्तराहि चुए चहत्ता गम्भं वक्रते" इत्यादिश्रीपयुपणाकल्पवाक्यमवलम्ब्य कल्याणकप्रतिबद्धत्वाच्छकजीतत्वाच्च गर्भसंहरणमपि कल्याणकमिति जिनवल्लभविकल्पितवचः, तंत्र वक्तव्यं-ननु भो जिनवल्लभ! यदि कल्याणकाधिकारप्रतिबद्धत्वाच्छ कजीतत्वाच्चेति संहरणस्यापि कल्याणकत्वं तहिं सुतरामभृतपुण्यप्रकृतिजन्यस्य श्रीऋषभराज्याभिषेकस्यापि कथं न कल्याणकत्वं, तत्राप्येवंविधव्यतिकरस्य सद्भावात् , तथाहि-"उसमें णं अरहा कोसलिए पंचउत्तरासाढे अभीइछट्टे होत्थ"त्ति सूत्रस्य व्यक्तियथा 'उत्तरासादाहिं चुए चइत्ता गम्भं वकते, उत्तरासाढाहि जाए, उत्तरामाढाहिं रायाभिसेअं पत्ते, उत्तरासादाहिं अगाराओ अणगारिपाइए,उत्तरासाढाहिं अणंते जाव समुप्पण्ण, अभिइणा परिणिव्वुए"त्ति श्रीपर्युषणाकल्पपाठसादृश्यं श्रीजम्बूद्वी पप्रज्ञप्तावपि, अत्र यथा गर्भसंहरणं शक्रजीतस्तथा प्रथमतीर्थकद्राज्याभिषेकोऽपि शक्रजीत एव श्रीहारिभज्यामुक्तः, तस्माजन्मादिबदनाश्चर्यभृतस्य श्रीऋषभराज्याभिषेकस्यापि त्वया कल्याणकत्वमभ्युपगन्तव्यं स्यादितिगाथार्थः ।।९८॥अथ खरतरः शङ्कने wiPhalmiRIMINA mantMRHAmediaNITHA ARIHANI AinmantraHANIRAMPURNIMPANIENTREADHAAR ||३२७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy