SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥३१०॥ वल्लभोऽपि चैत्यवासं परित्यज्य श्रीअभयदेवसूरिमेवोपसंपद्य विसंभोगिक एव सूरेराज्ञया चैत्यवासिनां समुदायं प्रतिबोधयन् विजहार, शेषं तु षट्कल्याणकप्ररूपणादिकं सर्व जिनपतिसूत्रणं जिनद सेनैव प्रकाशितं सत् जिनवल्लभस्य मस्तके आरोपितं, आरोपितं, न पुनरयं किञ्चिदपि तीर्थप्रतिकूलं प्ररूपितवानितिचेद् अतिसुन्दरं वचनं, यद्येवं तर्हि अस्माकमभीष्टमेवेतिगाथार्थः ॥ ७१ ॥ अथोक्तं यत्पूर्वपक्षिणा तदेवाभिमतमस्माकमपीत्यत्र दृष्टान्तमाह जह उस भाइज़िनिंदा विगविआ ससमयाणुवारण । सधेहिं कुषकखेहिं अ तह एसो एमबि जुत्तं ॥ ७२ ॥ सर्वैरपि कुपाक्षिकैस्स्वस्वमतानुवादेन ऋषभादयो जिनाः विकल्पितास्तथा एषः, अपिर्गम्यः, एषोऽपि जिनवल्लभोऽपि, एवं युक्तमेवेत्यक्षरार्थः, भावार्थस्त्वयं यथा कुपाक्षिकाः सर्वेऽपि यथाऽस्माभिः पूर्णिमापाक्षिकादिरूपो मार्गः प्ररूप्यते तथा तीर्थकरैरप्युक्तमिति स्ववचनानुवादेन वीर्थकराः कल्पिताः, तथा जिनवल्लभोऽपि खरतराभिमतश्रद्धानारोपणेन विकल्पितः परं न तादृशः, | किंतु यथासूत्रकपपदटकरूपेण पूर्वाचार्यैर्वर्णितस्तथैव स श्रद्धेयः, अन्यथा “पंचहत्थुत्तरे होत्थ' त्ति सिद्धान्तवचनमुद्भाव्य षष्ठं कल्याणकं व्यवस्थापयितुस्तदीयवचनमेव सिद्धान्तगन्धस्याप्यभावं सूचयतीत्यग्रे वक्ष्यते इति गाथार्थः ।। ७२ ।। अथ सुकुमा| रतिः कञ्चिच्छङ्कते - एवं बहु स्वयं जायं कह सबहा अलीअभिणं । जह परवयणाखित्ता विसंपि पीताभोगा ॥ ७३ ॥ ननु भोः सर्वथा अलीकमिदं मतमेवं दृश्यमानस्वरूपेण बहु रूपातं कथं जातम् ? अहो यथा तपागणसंबन्धिनः साधवस्तथाऽमी अगीनि मृग्भलोकेषु ख्यातिभाजः कथमिति पराशङ्का, उत्तरमाह-यथा परवचनाक्षिप्ताः - परैरुदीरिता अनाभोगात् सम्यक तथावि खरतर चर्चा ॥३१०||
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy