SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥२०७॥ तत्र गुहावासिनसु मनुजास्तेषु च परमाधार्मिकाणां पुनः२ सप्ताटवारान् यथावदपपातः,तेषां तैर्दारुणैर्वज्रशूलारघरदृसंपुटेदलितानां श्रीमहापरिपीड्यमानामपि संवत्सरं यावत्प्राणव्यापत्तिन भवति, वृद्धवादस्तु पुनर्यथा तावदिदमार्य सूत्रं, विकृतिन ताबदत्र प्रविष्टा, प्रभू-|| निशीथताश्चात्र श्रुतस्कन्धे अर्थाः, सुष्ठतिशयेन सातिशयानि गणघरोक्तानि चेह वचनानि, तदेवं स्थिते न किश्चिदाननीयं" इति श्री- प्रामाण्यम् महानिशीथे चतुर्थाध्ययनसमात्यनन्तरं पूर्वाचायलिखितमिति बोध्यमिति गाथार्थः ॥९२ ।। अथ महानिशीथं सूत्रं कीदृशं| श्रीहरिभद्रेणाप्युक्तमित्याह तेणेव महानिसीहं महप्पभावंति वण्णिअंतत्थ । तेणं हरिभदवया भई सेसं असेसं वा ॥१३॥ । तेनैव-श्रीहरिभद्रसूरिणैव महान् प्रभावो यस्य तत्तथा वर्णितं, कुत्र-यत्राश्रद्धानं भणितं तत्रैव, यद्यपि श्रीहरिभद्राश्रद्धानं पूर्वाचार्यैरेव लिखितं, न पुनः स्वयं तेनैव, तथापि पूर्वाचार्योक्तमपि तदुक्तमेवेति चेतस्यवधृत्य विचार्यमाणं न दोषावहमिति, कथं वर्णितमित्याह-"एत्थ जे पयं पएणाणुलग्गं सुत्तालावगं न संपज्जइ तत्थ तत्थ सुअहरेहिं कुलिहिअदोसो न दायबोत्ति, किंतु | जो सोएअस्स अचिंतचिंतामणिकप्पभूअस्स महानिसीहसुअखंधस्स पुवायरिसो आसि तहिं चेव खंडाखंडीए उद्देहिआइएहिं हेऊहिं वहवे पत्तगा परिसडिआ, तहवि अच्चंतसुमहत्थाइसयंति इमं महानिसीहसुअक्खधं कसिणपवयणस्स परमाहार(मसार)भूअं परं तत्तं | | महत्थंति कलिऊण पवयणवच्छल्लत्तणेण बहुभवसत्तोवयारिअंतिकाउं तहा य आयहियट्ठयाए आयरिअहरिभद्देणं जं तत्थ आयरिसे दिटुं तं सर्व समतिए साहिऊण लिहिअंति, अण्णेहिपि सिद्धसेणदिवायरवुड्ढवाईजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुतनेमिचंदजिणदासगणिखमगसच्चसिरिप्पमुहेहिं जुगप्पहाणसुअहरेहिं बहुमण्णिअमिणति । इति श्रीमहानिशीथे तृतीयाध्ययने,यत २०७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy