SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Mal श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८९॥ पूर्णिमापाक्षिकनिरासः Palam Animadiminal i AIIMAMANIKHILAMULIHIMJHIMIRRIAAL Inimillm पन्नरस दिवसा पण्णता, तंजहा-पडिवयदिवसे जाव पन्नरसीदिवसे, ता एतेसि णं पन्नरस नामधेजा पण्णता, तंजहा-पुवंगसिद्धे मणोरमे२ मणोहरे३ जसमद्दे४ जसोधरे५ सबकामसमिद्धे६ इंदे७ मुद्धाभिमसित्ते८ सोमणसे९ धणंजए१० अत्थसिद्धे११ अभिजाते१२ अच्चासणे१३ सतंजए१४ अग्गिवेसोवसमे१५ दिवसाणं नामधिजाई। ता कहं ते राईओआहिजत्ति वदेजा, ताएगमेगस्सणं पक्ख-| स्स पण्णरस राई पण्णत्ता, तंजहा-पडिवाराई१ बिइआराई२ जाव पण्णसीराई१५, ता एएसिंणं पन्नरसण्डं राईणं पण्णरस नामधेजा |पं०, तं०-उत्तमा१ सुणक्खत्तार एलावच्चा३ जसोधरा४ सोमणसा५ सिरिसंभूता५ विजता७ वेजयंती८ जयंती९ अपराजिता१० इच्छा११ समाहारा१२ तेआ१३ अभिनेआ१४ देवाणंदा निरता१५, रयणीनामधेज्जाई"ति श्रीचन्द्रप्रज्ञप्ती, एवं सूर्यप्रज्ञप्तावपि (२४-४८) एवंविधेष्वागमेषु क्रमेणोक्तानि यानि नामानि तानि सम्मतितयोद्भाव्य पक्षान्ते भवं पाक्षिकमितिव्युत्पत्त्या पञ्चदश्यां पाक्षिकमिति चन्द्रप्रभाचार्यस्य वाग्विलासः, स च स्तन्यपानार्थिनो मातरं परित्यज्य पितरं परिधावमानस्य चेष्टेव विपश्चितामुपहास्यहेतुः, यतो मातृस्तनकल्पं चतुर्थतपःप्रभृतिपाक्षिककृत्यविशिष्टचतुर्दशीज्ञापकं प्रागुक्तमागमकदम्बकं तदाश्रयभूतं तीर्थ च परित्यज्य तदाशापूरणेऽजागलस्तनकल्पं ज्योतिःशास्त्रानुगततिथिक्रममात्रज्ञापकं ज्योतिष्करण्डादिकं प्रति धावति, तस्माद्धे चन्द्रप्रभाचार्य ! ज्योतिष्करण्डादौ तिथिक्रममवलम्ब्य पश्चदश्यां पाक्षिकमिति शृगालकदाशा परिहर्त्तव्येतिगाथार्थः ॥७९॥ अथ ज्योतिकरण्डादौ तिथिक्रमः किमर्थमित्याहकिंतिह जोइससत्थे अणाइसिद्धो तिहिकमो एवं । तेणिव नंदे१ भद्दे२ जए अ३ तुच्छे अ४ पुण्णत्ति५ ॥८॥ किंत्विह जगति ज्योतिःशास्त्रे लौकिके रत्नमालादो लोकोत्तरे च चन्द्रप्रज्ञत्यादौ एवं-प्रागुक्तप्रकारेण प्रतिपदादिरचना
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy