SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्त्रीणां धर्म श्रीप्रवचनपरीक्षा रविश्रामे ।। ८५॥ FASHISHIRIDIHIT Maim लेश्याजन्यरक्तातिसारवतो वीरस्य बाधा सर्वजनप्रतीता, तद्भाधोपशमनाय श्राविका रेवत्येवौषधचिन्तां कृतवती, श्राद्धास्तु कोटिशःसंख्याका अपि निश्चिंता एवासन् , तत्रापि धर्मरागतारतम्यमेव कारणं संभावनीयमिति सिद्धं कासांचित्स्त्रीणां पुरुषापेक्षया धर्मरा| गणाधिक्यमपि, अत एव श्रीमहावीरस्य साध्व्यः साधुभ्यो द्विगुणा एव मोक्षं गताः, यदागमः-"समणस्स भगवओ महाषीरस्स सत्त समणसयाई सिद्धाई,चउद्दस अजिआसयाई सिद्धाई"ति,श्रीपर्युषणाकल्पे,एवं श्रीऋषभादीनामपि बोध्यं,ननु स्त्रियोऽनन्तोदितपापार्ता भवन्ति, यदागमः-"णंताओ पावरासीओ, जया उदयमागया। तया इत्थित्तणं पत्तं, सम्मं जाणाहि गोअम ॥१॥"त्ति श्वेतवाससामपि सम्मतं, एवंविधाः स्त्रियः कथं मुक्तियोग्या इति चेत् , मैवम् , अत एव पुरुषेभ्यस्तासां धर्मे दार्यकल्पनायाः प्रामाण्यात् , लोकेऽप्येकः सुभटः द्वाभ्यां वैरिभ्यां समाक्रान्तस्तयोर्जयी बलवान् भण्यते, तदपेक्षया पञ्चजयी तु महाबलवान् एवमनन्ता | अपि पापप्रकृतीनिर्जित्य मुक्तिभाजः स्त्रियः पुरुषेभ्यो धर्मेऽतिदायभाज इति सिद्धं, न चैवं पापेन तासां सप्तमीगमनं,यदा उत्प्रेक्ष्यते-हे पुत्र ! मत्कुक्षौ समुत्पन्नो मज्जातीयानां स्त्रीणां सप्तमनरकगमनं निवारयेति जननीयाचित इव भगवान् मातृभक्त्यैव स्त्रीणां सप्तमीगमनं निवारितवानिति, अथ क्षपणकः शङ्कते-ननु भोः पुरुषापेक्षया स्त्रीणां बलवत्वमुक्तं तर्तिक सर्वेभ्यः पुरुषेभ्यः सर्वासां स्त्रीणां अथवा कतिपयपुरुषेभ्यः सर्वासां स्त्रीणां उत सर्वेभ्यः पुरुषेभ्यः कतिपयस्त्रीणां किंवा कतिपयपुरुषेभ्यः कतिपयस्त्रीणामिति चेत , सत्यं, भो नग्नाट! त्वामपि वयमपि पृच्छामः, त्वयाऽपि स्त्रीणां या दुर्बलता प्रोक्ता सा किं सर्वेभ्यः पुरुषेभ्यः सर्वासां स्त्रीणामित्यादित्वदुक्तविलल्पचतुष्टये कस्मिन् विकल्पे विश्राम्यति ?, आद्यविकल्पत्रये प्रत्यक्षबाधसंभवेन चतुर्थविकल्प एवास्माकमभिमत | इति चेत् तर्हि अस्माकमप्ययमेव पक्षोऽभिमतः, आस्तां कतिचित्पुरुषेभ्यः कतिचित्स्त्रीणां बलवत्वमित्ति, ननु स्त्रीणामेवावला इ ॥८५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy