SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव चनपरीक्षा २ विश्रामे 1104 11 | अथोद्गमादिदोषविप्रमुक्तं विशुद्धमेषणीयं भक्तपानादिकं रागादिदोषरहितः सन् सेवमानोऽपि जितपिपासादिपरीषहो मुनिर्भण्यते तर्हि योऽयं विधिर्भक्तादिषु यतेः स विधिर्वस्त्रेऽपि भण्यमानः क्वापि नष्टो १ येन तथाविधवस्त्र परिभोगाजिताचेलपरीषहो मुनिर्न स्यात्, | यत्तु साधूनामाचेलक्यमुक्तं तच्च वस्त्रे सत्यसति चागमे लोके च रूढं, तथाहि - इहाचेलक्यं द्विधा - मुख्यमौपचारिकं च, तत्र मुख्यं | तीर्थकृतां कस्यचिञ्जिनकल्पिकस्य च तत्र तीर्थकृतां प्रव्रज्याप्रतिपत्तिसमये वामस्कंन्धस्योपरि देवेन्द्रोपनीत देवदृष्य वस्त्रापगमे स|र्व्वथा वस्त्राभावात् मुख्यवृत्त्यैवाचेलकत्वं, जिनकल्पिकस्य तु कस्यचित्तथाविधलब्धिमतो जिनकल्पप्रतिपत्तेः रजोहरणमुखवस्त्रिकात| रिक्तोपकरणाभावात् सर्व्वथा वस्त्राभावादेवाचेलकत्वं मुख्यमेव, उक्तशेषसाधूनां तूपचरितं यतस्ते परिशुद्धजीर्णादिवस्त्रं मूर्च्छादिरा| हित्येन परिभुञ्जानाः सत्यपि वस्त्रेऽचेला एव भण्यन्ते, यदागमः - " परिसुद्धजुण्णकुच्छि अथोवानिअयण्णभोग भोगेहिं । मुणिणो मुच्छा| रहिआ संतेहिं अचेलया हुंति || ९ || (वि० २५९९) अस्या व्याख्या - मुनयः - साधवो मूर्च्छारहिताः सद्भिरपि चेलैरुपचारतोऽचेलका | भवन्ति, कथंभूतैश्चेलैरित्याह- 'परिसुद्ध' त्ति लुप्तविभक्तिदर्शनात् परिशुद्धैः - एषणीयैः तथा जीर्णैः- बहुदिवसैः कुत्सितैः - असारैः स्तोकैः - गणनाप्रमाणतो हीनैस्तुच्छैर्वा अनियतैः - कादाचित्कासेवनैः अन्यभोगभोगैः - लोकरूढप्रकारादन्यप्रकारेण भोगः - आसेवनं, | प्रकारलक्षणस्य मध्यपदस्य लोपाद् अन्यभोगस्तेनान्यभोगेन भोगः - परिभोगो येषां तानि तथा, तैरित्येवंभूतैश्वेलैः सद्भिरप्युपचा| रतोऽचेलका मुनयो भण्यन्ते, एवंभूतं चाचेलकत्वं लोकेऽपि प्रसिद्धमेव, यथा कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्याचेलकत्वव्यप| देशः एवं साधोरपि कच्छाबन्धाभावात् कूर्पराभ्यामग्रभाव एव चोलपट्टकस्य धारणात् मस्तकस्योपरि प्रावरणाद्यभावाच्च लोकरूढ( प्रकारादन्य) प्रकारेण चेलभोगो द्रष्टव्यः, तदेवं 'परिसुद्धजुण्णक्कुच्छिअ' इत्यादिविशेषणविशिष्टैः सद्भिरपि चेलैस्तथाविधवस्त्रकार्याकर आचेलक्यव्यवस्था 1114 11
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy