________________
व्याख्या-पूर्वोक्ताः कषायेन्द्रियजयादयो ये गुणास्तैः समग्रं-सम्पूर्ण चारित्रं यदि धत्तु-पालयितुं न शक्रोसि, तदावरणपुष्पमाला
कर्मोदयात् , तदा आगमोक्तेन विधिना श्रावकधर्मेऽपि सम्यक्त्वाणुव्रतादिपरिपालनलक्षणे दृढो-प्रकम्पचित्तो भवेस्त्वं । कथम्भृतः ४ भावनाद्वारे लघुवृत्तिः
समित्याह-जिनपूजने उद्युक्तः -- उद्यमपरः सन्नित्येवं परपरिवादविरतेनापि जिनधर्मे हढेन भवितव्यमिति तद्द्वारानन्तरं धर्म- धर्मस्थिरताया१२८४।। 1४ स्थिरताद्वारमिति गाथार्थः ॥४६२॥ कतिप्रकाराऽसौ जिनपूजा भवतीत्याशङ्क्याह
मष्टप्रकार
पूजाविधान वरपुप्फगंधअक्खय-पईवफलधूवनीरपत्तेहिं । नेविज्जविहाणेहि य, जिणपूया अट्टहा होई ॥४६३॥ ___व्याख्या-पुष्पगन्धाक्षतप्रदीपफलधूपनीपात्रैनैवेद्यविधानश्च जिनपूजाऽष्टधा भवति । इह च गन्धग्रहणेन श्रीस्त्रण्ड-12 विलेपनादिग्रहः, धूपोपादानेन तु कर्पूगगुरुप्रभृतिग्रहः । एवं कुसुमादयोऽपि वस्त्राद्युपलक्षणं यथासम्भवं वाच्या इति गाथार्थः ॥१६३॥
अथ सझेपतो जिनपूजायाः फलमाह --- उवसमइ दुरियवग्गं, हरइ दुहं जगइ सयलसोक्खाइं । चिंताईयं पि फलं, साहइ पूयो जिणिंदाणं ।।४६४॥
व्याख्या-उपशमयति दुरितवर्ग-पापसमूह, हरति दुःखं इष्टवियोगादि, जनयति च सकलसौख्यानि, चिन्तातीतमपि फलं स्वर्गापवर्गादिसुखं साधयति जिनेन्द्राणां पूजेति गाथार्थः ॥४६४॥ अथ जिनपूजाफले दृष्टान्तमाहपुप्फेसु कीरजुयलं, गंधाइसु विमलसंखबरसेगा । सिववरुणसुजससुब्धय-कमेण पूयाए आहरणा ॥४६५॥
२८४॥
CRACCRICCCX
ASHISHASR
AS