SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला घुवृत्तिः १२८३॥ NON-SHAॐॐॐ क्वापि गच्छे परिबह्वागमपारगोऽपि कर्मवशाच्छिथिलक्रियः । एका पुनस्तच्छिष्यः सकलागमपारगः क्रियासु बाढमुद्यतः। ततो गुणबहुमानेन शिष्याः श्रावकाचा[चा]] मुक्त्वा शिष्यस्यैव पार्थ धर्म शृण्वन्ति, भक्तिं बहुमानं च कुर्वन्ति । ततः कर्मवशात्प्रद्वेष ४ मावनाद्वारे परपरिवाद दो वहति मरिस्तथापि शिष्यः स्वोचितप्रतिपत्तिं न मुश्चति । इति व्रजति काले [मरिः] तथैव कलुषितचित्तो मृत्वोद्याने विषधरो जातः । शिष्य आचार्योऽभूत् । अन्यदा वने बहिभूमिगम ने सोहिः शेषान् साधूस्त्यक्त्वा तमाचार्य प्रति पूर्वपद्वेषानुसन्धितो धावति नित्यं, सूयुदाहरणम्। स्थविरैराचार्य: प्रोत-कोऽपि विराधितश्रामण्योऽसौ। अथ तत्रैवागत्य समवसृतः केवली साधुभिस्तद्भुजङ्गमव्यतिकरं पृष्टः प्राह-18 पूर्वभवेऽसौ सरिरासीत् , सोऽस्मिन् समत्सरो विराधितचरणोऽहिर्जात इति । ततः संवेगमुपगताः साधवः केलिवचनात्तदुपशमनोपायं प्राग्भवप्ररूपणमेव मत्वा तथैव च कृते सर्पः प्राग्भाव्यतिकरज्ञानेन सञ्जातजातिस्मृतिः कृतमिथ्यादुष्कृत उपशान्तोऽनशनविर्षि विधायोत्पन्नः सुरेविति भोक्तव्यः प्रद्वेषः परपरिवादश्च भवहेतुरिति । इति सूरिकथा समाप्ता ॥ इति परपरिवादं प्रास्तसाधुप्रवादं, परिहरत हिताय स्वात्मनः सव्यपायम् । गुणिगुणगणनायां साधुवादप्रदायां, कुरुत शिवसुखाप्त्यै जैनधर्मे च चित्तम् ॥ ९॥ इति पुष्पमालाविवरणे भानाद्वारे परपरिवादनिवृत्तिरूपं प्रतिद्वारं समाप्तः ॥ १७ ॥ अथ धर्मस्थिरतारूपं प्रतिद्वारं बिभणिषुः पूर्वेण सम्बन्धयमाह PUR पुव्वुत्तगुणसमग्गं, धरिउं जइ तरसि नेय चारितं । सावयधम्मम्मि दढो, हवेज्ज जिगपूयगुज्जुत्तो ॥४६२॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy