SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ॥३४॥ मारवहनं, दोहो- गोमहिण्यादिस्तनेभ्यो दुग्धाकर्षण, एतेषां सम्बन्धि यानि दुःखानि तैरन्ते तिर्यो यथा तलोकेऽपि IP४ मावनाद्वारे पुष्पमाला प्रत्यक्षमेवेति गाथार्थः ॥३८॥ भवविरामारवं लघुवृत्तिः । मनुष्यष्वपि नानाप्रकारं दुःखं सर्वजनात्यक्षमेव । अथ सुखतया प्रतीतानां लक्ष्म्यादीनामपि च दुःखरूपतां विमणिपुराह- प्रतिद्वारम् । लच्छी पिम्मं विसया, देहो मणुयत्तणे वि लोयस्स । एयाई वल्लहाई, ताणं पुग एम परिणामो ॥३८२॥ व्याख्या-लक्ष्मीर्धनं, प्रेम-खजनादिषु स्नेहा, विश्याः शब्दादयो, देहः-शरोरं, एतानि मनुजवेऽपि सुखम्रान्तिजनकत्वेन लोकस्य किल वल्लभानि, तेषां पुनरेष वक्ष्यमाणः परिणामः-स्वरूपमिति गाथार्थः ॥३८२॥ तत्र लक्ष्मीखरूपमाहन भवइ पत्थंताण वि, जायइ कइया वि कहवि एमेव । विहडइ पिच्छंताण वि, खगेग लच्छी कुमहिलध॥३८॥ व्याख्वा-यथा कुमहिला-दुःशीला नारी, एवं लक्ष्मीरपि कदाचित्वार्थयमाणानामपि पुरुषाणां न भवति, कदाचितु तेषामेवाप्रार्थयमाणानामपि एवमेव-खत एव कुतोऽपि कथमपि जायत एस, जाताऽपि क्षणेनैव कहाचित्सश्यतामेव विवरत इति | कस्तस्यां विवेकिनः प्रतिबन्धः ? इति गाथार्थः ३८३।। किश्वेय जाताऽपि प्रायोऽनर्थफलैवेत्याहजह सलिला वटुंति, कूलं पाडेइ कलुसए अप्पं । इह विहवे वड्ढते, पायं पुरिसे। वि दवा ॥३८॥ व्याख्या-यथा सलिला-नदी वर्षासु प्रचुरपयःपूरेण बर्द्धमाना- विस्तान्ती स्वकीयमेव कूलं-तट पातयति, पूराकृशशुचिकचवरकादिना कलुषयति चात्मानं, उपलक्षणवाच्छिष्टजनानभिगमनीया च जायते, इह विभवे प्रबर्द्धाने पुरुषोऽपि प्राय एवमेव ॥३४०॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy