SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ H RABARIAAAAHUGEROUS न्याज्ञाननिमित्तं । चिरं नन्दतु ॥ पत्र १११ ।' एवं प्रतिद्वयाधारेण संशोधितेयं मुद्रणाहीं प्रतिः। ततो मुनिनवाकेन्दु(१९९७)मिते वैक्रमे प्रारब्धं मुदणकार्यमस्याः, परं भवितव्यतानियोगेन मुद्रणाधिपतेरव्यवस्थावशादियद्विलम्बोऽजनि प्रकाशनेऽस्याः।। प्रस्तुतलघुवृत्तिनिर्मापकाः श्रीमस्साधुसोमगणयः कदेमं भूमण्डलं मण्डयामासुः स्वपादविन्यासेन ? कस्मिन् गच्छे कस्य च विनेयवरा अभूवन् ? के के चान्ये अन्याः सन्दब्धाः ? इत्यादिवृत्तस्त्वस्या एवं बीकानेरवास्तव्य साहित्यरत्न श्रीमान् अगरचन्द्रनी नाहटा लिखितप्रस्तावनातोऽवसेयः। ___ अस्याः प्रकाशने द्रव्यसहायकानां नामसूचिः पृथग्निर्दिष्टाऽस्ति, ये ये महानुभावा अस्मिन् शुभकार्ये उदारवृत्त्या स्वद्रव्यप्रदानेन सहायकाः सञ्जातास्ते सर्वेऽपि शतशो धन्यवादाही अनुकरणाश्चिान्येषामपि धनिकानां । विहितेऽप्यायासता प्रसंशोधने छद्मस्थस्वभावसुलभत्वान्मतिमान्यास्प्रिटींगदोषाद्वा सजातास्त्रुटयो या दृक्पथमायाता मे, तासां शुद्धिपत्रकमुपन्यस्तं, तदतिरिक्ता अपि याः काश्चनस्खलना दृक्पथमवतरेयुस्ताः सम्मार्जनीयाः प्रकृतिकृपालुभिः सज्जनैरित्यभ्यर्थयते । सं. २०१७ भा. कृ. पञ्चम्यां स्वर्गीयानुयोगाचार्य श्रीमत्केशरमुनिजी कल्याणभुवन-धर्मशाला गणिवरचरणेन्दीवरद्विरेफो पादलिप्तपुरे बुद्धिसागरो गणिः। ASIA-AGALASALA
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy