________________
पुष्पमाला एकः कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयसम्पन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित्कल्पस्थितोऽवस्थाप्यते । निर्विलघुवृत्तिः शमानकानामयं परिहारः
I४ भावना॥ ९९॥
"परिहारियाण उ तवो, जहन्न मज्झो तहेव उकोसो। सीउहवासकाले, भणिओ धीरेहिं पत्तेयं ॥१॥" ऽधिकारे "होइ जहन्नो गिम्हे, चउत्थछटुं तु होइ मज्झिमओ। अट्टममिह उक्कोसो, इत्तो सिसिरे पक्वामि ॥२॥" |
| द्विविधत्वं
परिहारवि|" सिसिरे उ जहन्नाई, छट्ठाई दसमचरिमगो होई । वासासु अट्ठमाई, बारस पजत्तगो(होइ)नेओ॥३॥"
शुद्धिचरण"पारणगे आयाम, पंचसु गहो दो समिग्गहो भिक्खे । कम्पट्टियावि पइदिणं, करंति एमेव आयामं ॥४॥" || स्य त |" एवं छम्मासतवं, चरिउं परिहारिगा अणुचरंति । अणुचरिगे परिहारिय-पयट्ठिए जाव छम्मासा ।। ५॥" रूपं च | "कप्पट्टिओ वि एवं, छम्मासतवं करेह सेसाओ। अणुपरिचारगभावं, वयंति कप्पट्टिगत्तं च ॥ ६॥" " एवेमो अट्ठारस, मासपमाणो उ वनिओ कप्पो । संखेवओ विसेसो, सुत्तादेसाउ नायव्यो ॥ ७॥" "कप्पसमत्तीइ तयं, जिणकप्पं वा उविति गच्छ वा । पडिवजमाणगा पुण, जिणस्सगासे पवजंति ॥८॥" | | "तित्थयरसमीवासे-वगस्स पासे व नो उ अन्नस्स । एएसि जे चरणं, परिहारविसुद्धिगं तं तु ॥९॥" BI तथा सम्पर्येति संसारमनेनेति सम्परायः-कषायोदयः, सूक्ष्मो, लोभांशावशेषत्वात् , सम्परायः-कषायोदयो यत्र तत्सूक्ष्मसम्परा-18
यम् । तच्च द्विधा-विशुद्धयमानकं सक्तिश्यमानकं च, तत्र विशुद्धयमानक क्षपकश्रेणिमुपशमश्रेणि वा समारोहतः, सङ्क्तिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्य । उक्तं च
ॐॐॐॐॐॐ45
CROSUR-UGUS