SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 25555 ॥ अथ तृतीयः प्रकाशः॥ श्रियं स शान्तिर्जिनचक्रिलक्ष्मीभर्ताऽद्भुतां भावभृतां बिभर्तु । अद्यापि यस्याभयदानभम्भा जगन्निनादाद्वयमातनोति ॥१॥ वक्ष्येऽथाभयदानस्य किञ्चिन्माहात्म्यमद्भुतम् । तत्राभयं विदुधा देशतः सर्वतोऽपि च ॥१॥ त्रसानां स्थावराणां च कृतानुमतिकारितैः । अवधो यस्त्रिधा योगैस्तत्सर्वाभयमभ्यधुः ॥२॥ तदानं त्यक्तसङ्गानां यतीनामुपपद्यते । यतस्त एव षड्जीवप्राणत्राणकृतव्रताः ॥३॥ संकल्पात्रसजन्तूनाममन्तूनामघातनम् । द्वैधत्रैधादिभेदैर्यत्तत्तु देशाभयं भवेत् ॥४॥ तदानेऽधिकृताः शुद्धदर्शना गृहमेधिनः । यतः स्थूलाङ्गिहिंसाया विरतिं व्रतयन्ति ते ॥५॥ साक्षीभवति यत्साक्षादक्षग्यसुखसंपदाम् । तस्मिन्नभयदाने कः पुमान्नोद्यच्छतेऽच्छधीः॥६॥ दौर्भाग्यमङ्गवैगुण्यं दुर्गति रोगितादि च । हिंसायाः फलमालोक्य कः सुधीविदधीत ताम् ॥७॥ विना प्रयोजनं प्राज्ञः प्राणिषु स्थावरेष्वपि । वधं न जातु कुर्वीत गुर्वी| मिच्छुः सुखश्रियम् ॥ ८॥ प्राज्येनापि न राज्येन प्रीयन्ते प्राणिनस्तथा । यथा जीवितदानेन मृत्यावन्तिकवर्तिनि ॥९॥ आकीटादानरेन्द्राच्च सर्वे जीवितमिच्छवः । अतस्तद्दानतो नान्यो मान्यो धर्मः सचेतसाम् ॥१०॥ यदुक्तमाचाराङ्गे| “से बेमि जे अ अईआ जे अ पडुप्पन्ना जे अ आगमिस्सा अरिहंता भगवंतो ते सबे एवमाइक्खंति एवं भासंति एवंद पन्नविंति एवं परूविंति-सचे पाणा सबे भूआ सवे जीवा सवे सत्ता न हतवा न अजवेअवा न उद्दवेयवा एस धम्मे ४ाधुवे नियए सासए समिच्च लोयं खे अन्ने हिं परूविए" इति ॥ SOURCR-CHAMASANG अन्ने हिं परुविच सत्ता न ताव एवमाइक्खंति
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy