SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥४५॥ द्वितीयः प्रकाशः। तस्योपदेशमिति भव्यजना निशम्य सम्यक् प्रबुद्धमनसः सुविशुद्धलेश्याः। ज्ञानं निषेव्य विधिना बहवः क्रमेण मुक्ति लाययुर्मुनिवरस्तु भवे स तस्मिन् ॥ ८६२॥ ज्ञानस्य दानादिति दुःखराशेरसौ स्वमन्यांश्च समुद्दधार । जज्ञे चिरस्थायि च तत्समेषां दानेषु तद्दानमतः प्रधानम् ॥ ८६३ ॥ श्रुत्वा पवित्रधनमित्रचरित्रमेवं श्रीज्ञानदानफलवर्णनयाऽभिरामम् । तद्दातुमुद्यमममन्दतया विधत्त भव्याः ! यथाशु वृणते शिवसंपदो वः॥८६४ ॥ ॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे ज्ञानदानफलप्रकाशनो द्वितीयः प्रकाशः॥ ग्रन्थाग्रम् ॥ ८७३ अक्षर २१॥ श्रीरस्तु ॥ SEISOSASSASAS ॥४५॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy