SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ गुरुशिष्ययोः । शक्यो मोचयितुं केन वैतण्डिककदाग्रहः ॥ ८४६ ॥ राज्यकार्यान्तरायेण निर्विण्णेऽथावनीपतौ । गुरुशिष्यौ नृपाद्याश्च कुत्रिकापणमैयरुः ॥ ८४७ ॥ दिव्यानुभावयोगेन भुवनत्रयवर्तिनाम् । पूरकः सकलार्थानां प्रथितः कुत्रिकापणः ॥ ८४८ ॥ तत्र जीवस्य याच्यायां प्राणिनं कुक्कुटादिकम् । अजीवस्य पुनर्लेष्टुमदृटा देवता ददौ ॥ ८४९ ॥ याव्ययोरपि नोजीवनोअजीवनिमित्तयोः । तदेव देवतादत्तद्वितयं वैपरीत्यतः ॥ ८५० ॥ नव द्रव्या गुणाः सप्तदशधा कर्म पञ्चकम् । समवायस्त्रिसामान्यविशेषश्चान्य कल्पिताः ॥ ८५१ ॥ भावा भवन्ति पत्रिंशच्चतुर्धा पूर्ववत्कृताः । तेषां पृच्छाः किल चतुश्चत्वारिंशं शतं पुनः ॥ ८५२ ॥ युग्मम् ॥ तावद्धा याचिता देवी ददौ सर्वत्र तद्वयम् । धिक् चक्रे तं कुशिष्यं च नास्त्यन्यदिति वादिनी ॥ ८५३ ॥ गुरवोऽपि च तन्मूर्ध्नि बभञ्जः श्लेष्म मल्लकम् । कुर्वते दुर्विनीता हि मृदुमध्यमृदुं गुरुम् ॥ ८५४ ॥ भर्त्यमानो जनै राज्ञा स्वदेशान्निरवासि सः । श्रेयस्करी न देशेऽपि तादृशानां ह्यवस्थितिः ॥ ८५५ ॥ अघोषि च पुरे जैनं मतं विजयते भुवि । आकरः सर्वविद्यानां गुरुर्यस्यायमीशिता ॥ ८५६ ॥ इह निन्दादिदुःखानि विषह्य स च शिष्यकः । विपद्य दुर्गतिं प्रापदनन्तं च भवं भ्रमी ॥ ८५७ ॥ अतः स्वहितमाशंसुः सूत्रार्थोभयमन्यथा । नाददानो ददानो वा विदधीत सुधीः श्रुते ॥ ८५८ ॥ तदुभयम् ॥ ८ ॥ एवं विशिष्टमष्टाभिराचारैरार्हतं श्रुतम् । अधीते यः सुधीस्तस्य केवलश्रीः स्वयंवरा ॥ ८५९ ॥ यस्त्ववज्ञाप्रमादाद्यैविराध्यत्यपधीः श्रुतम् । दुरन्तमयमाप्नोति दुःखं पूर्वमहं यथा ॥ ८६० ॥ नरामरैस्तदाकर्ण्य सभासीनैर्मुनीश्वरः । पृष्टो भवचतुष्कं स्वं प्राक्तनं व्यक्तमुक्तवान् ॥ ८६१ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy