SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपेत्ततस्तेषु भवेन्नो जीवराशिता ॥ ८२९ ॥ स्वर्भूर्भुवस्त्रिधा विश्वं वेदाः स्त्रीपुंनपुंसकाः । स्थित्युत्पत्तिव्यया धर्मा गुणाः द्वितीयः सत्त्वं रजस्तमः ॥ ८३० ॥ मध्याद्यन्ता यथा चांशास्तथा राशिरपि त्रिधा । यदस्ति भुवने वस्तु तत्सर्वं हि त्रयात्मकम् प्रकाशः। ॥४४॥ ॥ ८३१ ॥ युग्मम् ॥ इत्थं सोऽस्फोरयद्वाचोयुक्तीर्गणतिथीस्तथा । यथा सद्यो दधौ वादी प्रतिवक्तुमशक्तताम् ॥ ८३२॥ वीक्षापन्नस्ततो वादी विचक्रे वृश्चिकादिकान् । रोहगुप्तोऽपि तान् हन्तुं मयूरादीन् प्रयुक्तवान् ॥ ८३३ ॥ तत्सप्तके प्रति| क्षिप्ते वादी प्रायुत रासभीम् । स्वमूर्ध्नि रोहगुप्तोऽथ रजोहृतिमबिभ्रमत् ॥ ८३४ ॥ ततस्तं प्रत्यशक्ता सा क्रुद्धा मूर्द्धनि वादिनः। कृत्वा प्रस्रवणोच्चारौ रसन्ती दिवमुद्ययौ ॥ ८३५ ॥ प्रविविक्षुरिव क्षोणी मन्दाक्षन्यग्मुखोऽथ सः । निन्द्यमानो जनैः पुर्या निर्यातः श्यामिताननः ॥ ८३६ ॥ रोहगुप्तस्तु दीप्तश्रीः स्तूयमानो मुहुर्जनः । दर्पोक्षुरपरीणामः प्रणनाम निर्ज गुरुम् ॥ ८३७॥ सर्वं च वादिवृत्तान्तं सप्रमोदमुवाद सः। गुरुर्जगाद सूत्रार्थविरुद्धमिदमभ्यधाः॥८३८ ॥ न वक्तुमपि3 युक्तं हि बुधस्यागमबाधकम् । किं पुनः स्थापनं तस्य युक्तिभिर्भूपपर्षदि ॥ ८३९॥ द्राग्गत्वा देहि तन्मिथ्यादुष्कृतं वत्स! तत्समे । अन्यथा ते दुरन्तायां भविता दुर्गतौ गतिः ॥ ८४०॥ शिष्योऽप्याख्यत तद्दाने ब्रीडा पीडाकरी मम । यद-18 स्थापि नृपास्थाने तन्मिथ्या कथ्यते कथम् ॥ ८४१॥ गुरुणा मुहुरुक्तोऽपि नायं तत्प्रत्यपद्यत । न मन्यते हि गुर्वाज्ञां गर्वादन्धंभविष्णुधीः ॥ ८४२ ॥ ततः स्वयं गुरुर्गत्वा पर्षदध्यक्षमाख्यत । विनेयो मेऽभिमानेनापसिद्धान्तमतिष्ठिपत् ॥४४॥ ॥ ८४३ ॥ जीवाजीवौ हि जैनेन्द्रे राशी द्वावेव शासने । खपुष्पवत्तृतीयस्तु राशि वास्ति वास्तवः ॥ ८४४ ॥ मत्वाऽथ है लाघवं रोहगुप्तः क्षमापतिसाक्षिकम् । गुरुणाऽपि समं वादमारब्ध दुग्धमानसः ॥ ८४५ ॥ उपभूपमभूद्वादः षण्मासी
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy