SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ४६ ॥ पुराणस्मृतिवेदादिपरशास्त्राण्यपि स्फुटम् । वदन्त्यभयदानस्य प्राधान्यमविगानतः ॥ ११ ॥ कपिलोऽपि ऋषिर्लक्षग्रन्थं निर्मथ्य पार्थिवम् । धर्मे सारं दयामेव पदैकेन न्यदीदृशत् ॥ १२ ॥ यदुक्तमावश्यकनिर्युक्तौ — 1 “जिन्ने भोअणमत्तेओ कविलो पाणिणं दया । विहस्सई अविस्सासो पंचालो थीसु मद्दवम् ॥ १ ॥” त्राणे कपोतमात्रस्य शान्तिः पूर्वभवे जिनः । कर्त्त कर्त्त ददौ मांसखण्डानि निजसक्थितः ॥ १३ ॥ अहो ! तुरङ्गमं त्रातुमेरात्रेण सुव्रतः । भृगुकच्छं प्रतिष्ठानादाययौ पष्टियोजनीम् ॥ १४ ॥ जनानामभयं दातुं पृथ्वीर्गणतिथीर्न्यधाः । शूलपाणिकृतारात्रिं वीरः सेहे सुदुःसहाः ॥ १५ ॥ येतिरेऽभयदानार्थमित्थं तीर्थङ्करा अपि । यथाशक्ति परेणातः कार्यस्त - त्रोद्यमः सदा ॥ १६ ॥ चिरायुः स्थिरमारोग्यं सौभाग्यं मधुरा गिरः । श्लाध्यता च कृपाकल्पलतायाः सकलं फलम् ॥ १७ ॥ एकस्याप्यभयं जन्तोर्यः प्रदत्ते तदेकधीः । प्रहर्षुलेव तं मोक्षलक्ष्मीराश्लिष्यति क्षणात् ॥ १८ ॥ तथाहि - श्रेणि| केन जिनाचयै कारितान् काञ्चनान् यवान् । विहर्तुमागतः पक्षिभक्षितान् दृष्टपूर्व्यपि ॥ १९ ॥ नीतोऽप्यन्त्यां कलादेन दशां क्रौञ्चाभयैकधीः । अवदन्मुनिमेतार्यः शिश्रिये निर्वृतिश्रिया ॥ २० ॥ युग्मम् ॥ कटुतुम्बं परिष्ठाप्यं कीटिकाद्यभयैकदृग् । स्वयमास्वाद्य सर्वार्थसिद्धिं धर्मरुचिर्ययौ ॥ २१ ॥ कुमारपालं स्तुमहे तमेकं यः सर्वजीवाभयदानरूपाम् । अमारिमष्टादशदेशवृत्तिं कृत्वा गमी मुक्तिमभूद्भवाभ्याम् ॥ २२ ॥ संपदामापदां हेत्वोस्तद्दानादानयोः क्रमात् । शङ्खस्य सुहृदां चास्य त्रयाणां प्रथयते कथा ॥ २३ ॥ तथाहि श्रीभृते भरते जम्बूद्वीपस्य तिलकायिते । धत्ते मुक्ताफलौपम्यं पुरं विजयवर्धनम् ॥ २४ ॥ रामाभिश्च रमाभिश्च यत्र तृतीयः प्रकाशः । ॥ ४६ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy