SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ चञ्चलतोज्झिताः। पताकाश्चैत्यशृङ्गस्थाः शिश्रियेऽनन्यसंश्रया ॥ २५॥ दासीकृतारिस्तत्रासीदसीमभुजविक्रमः । भूपतिः सर्वतः प्राप्तविजयो जयसुन्दरः॥ २६ ॥ तस्यालवालतां कीर्तिवल्याः कुल्या वरा अमी। चत्वारो दधिरे व्योममण्डलं मण्डपोपमाम् ॥ २७ ॥ तस्यासीद्विजयवती पत्नी गुणवती सती । देवीर्विजित्य या कान्त्या सत्यार्थ नाम निर्ममे ॥२८॥ तयोर्भुवनचन्द्राह्वः सूनुरन्यूनसाहसः। विनाऽपि यौवनं यौवराज्यसंपदमाप यः॥ २९ ॥ जजुः सेनापतिश्रेष्ठिपुरोहित| सुताः क्रमात् । वयस्याः शैशवात्तस्य सोमशङ्खार्जुनाह्वयाः॥३०॥ क्रीडाक्रीडादिषु क्रीडां स्वच्छन्दं यौवनोन्मदः। वितेने तैः परीतोऽयं कलभः कलभैरिव ॥ ३१॥ तेषां सदा सहाहारविहाराद्यनुयोगतः। प्रीतिः पल्लविताऽत्यन्तं वल्लरीव वसन्ततः॥ ३२ ॥ बहिर्वृत्त्याऽभवत्तेषु मुख्यता क्षितिपात्मजे । शङ्के दाक्षिण्यदाक्ष्यादिगुणकीती तु तात्त्विकी ॥ ३३ ॥ कीर्तिर्विशिष्य शङ्खस्य प्रोन्मिमेष लघोरपि । अन्तरङ्गो विधिर्यस्माद्बलीयान् बहिरङ्गतः ॥ ३४ ॥ नगरोद्यानमन्येधुर्विन्दुविद्या विनोदिनीः । तत्र कापालिकः प्राप नाम्ना ज्ञानकरण्डकः॥ ३५॥ क्रीडनाय तमाक्रीडं प्रापुषा सवयोजुषा । भक्त्या कापालिकस्तेन प्रणेमे नृपसूनुना ॥ ३६ ॥ भूयाः पातालकन्यानामाज्ञादायी त्वमञ्जसा । इति तस्याशिषा हृष्टस्तमाचष्ट निविश्य सः॥ ३७॥ भगवन्निह पातालकन्यानां कुत्र संभवः । कथं च प्राप्तिरेतासां प्रसद्यादिश्यतामिदम् ॥ ३८ ॥ कापालिको जजल्पाथ मूले विन्ध्यमहीभृतः । कुडङ्गविजयं नाम काननं भाजनं रतेः ॥ ३९ ॥ अन्तस्तस्य सुवेलाख्ययक्षायतनसंनिधौ । अस्ति दक्षिणतो दक्ष ! पद्माकारवती शिला ॥४०॥ तस्यां ततोऽपनीतायां बिले केयूरनामनि । कोशमात्रमतिक्रान्ते तासामस्ति निवासभूः॥४१॥ तत्र नेत्रश्रिया त्रस्तसारङ्गीपरिभूष्णवः । दास्यं निजास्यसौन्दर्या
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy