SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ४७ ॥ त्पूर्णेन्दोरपि दित्सवः ॥ ४२ ॥ सर्वाङ्गसुभगा यूनां मनोमोहनवल्लयः । सन्ति कन्याः स्वलावण्यावज्ञातत्रिदिवस्त्रियः ॥ ४३ ॥ युग्मम् ॥ ताश्च युष्मादृशान् सत्त्ववशीकृतजयश्रियः । उद्दण्डनिजदोर्दण्डखण्डिताखण्ड विद्विषः ॥ ४४ ॥ सर्वाङ्गासंगिसौभाग्यान् न्यक्षलक्षणलक्षितान् । पुण्याकृष्टाः स्वयं हस्ते कुर्वते दृक्पथंगतान् ॥ ४५ ॥ युग्मम् ॥ निशम्येति समं मित्रैरचित्रीयत भूपभूः । चकार सुतरां चेतो द्रष्टुमुत्कण्ठुलं च ताः ॥ ४६ ॥ गाम्भीर्येण च तद्भावं संवृण्वानः कथान्तरैः । क्षणं गोष्ठीमनुष्ठाय निजधाम जगाम सः ॥ ४७ ॥ गतोऽपि तत्र तच्चिन्तापिशाचीग्रस्तचेतनः भोजनादिषु कार्येषु स जज्ञे शून्यमानसः ॥ ४८ ॥ सखायस्ते तथा वीक्ष्य तमाचख्युर्विचक्षणाः । किमद्य दृश्यते नेतनितान्तं ते सचिन्तता ॥ ४९ ॥ किन्तु स्मरसि तेनोक्तं कन्यावृत्तान्तमुन्मनाः । प्रलापैरप्यमूह क्षैस्त्वमप्याक्षिप्यसेऽद्भुतम् ॥ ५० ॥ मुखे पीयूषमीदृक्षा विषं तु | हृदि विभ्रते । तदेषां वाचि विश्वासः सर्वथा नोचितः सताम् ॥ ५१ ॥ कुमारस्तानथावादीदनादीनवजीविनः । साध्यं भगवतस्तस्य किं मृषाभाषणेन भोः ! ॥ ५२ ॥ विभवादिषु लुब्धानां मृषाभाषा हि संभवेत् । संतोषामृततृप्तानां दूरापास्तैव सा | पुनः ॥ ५३ ॥ अहो ! मुग्धधियः केऽपि परैः साक्षादपीक्षितम् । आरोपयन्ति संशीतिं कल्पनाकल्पितोक्तिभिः ॥ ५४ ॥ अथावगत तच्चित्तास्तूष्णीमास्थाय ते स्थिताः । विदग्धाः सुहृदः प्रायो मिथभ्छन्दानुवर्तिनः ॥ ५५ ॥ राजसूः पुनरन्येद्युः | प्राप कापालिकान्तिकम् । सुधावृष्टिमयी गोष्ठी प्रावर्तिष्ट तयोर्मिथः ॥ ५६ ॥ पप्रच्छ च कुमारस्तं गमनं विवरे कथम् । कथं पातालकन्यानां प्रभो ! लाभश्च संभवी ॥ ५७ ॥ एतत्कौतूहलोत्तालकल्लोलैराकुलं मनः । न मे रतिमवाप्नोति क्षणम यत्र तिष्ठतः ॥ ५८ ॥ कापलिकस्तमाला पीत्किमालापेन भूयसा । यदि ते साधये नार्थ वृथा तन्नाम मामकम् ॥ ५९ ॥ तृतीयः प्रकाशः । ॥ ४७ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy