SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रेयांसि बहुविघ्नानि परमित्यविलम्बतः। आगच्छ प्रगुणीभूय न भूयः प्रश्नमर्हसि ॥ ६०॥ ओमित्युक्त्वा गृहं गत्वा रहस्याकार्य राजसूः । सखीनाख्यदविश्वासः क्रियते किं मुधा बुधाः!॥ ६१॥ विमुच्य सकलाः शङ्काः संनिधत्त द्रुतं मम । अहं | पातालयात्रायै पदैरेभिरुपस्थितः॥ ६२ ॥ तैरप्यगण्यदाक्षिण्यप्रणुनैस्तदुपैयत । सा कि मैत्री हि नो यस्यामन्योन्यमनुवतना ॥ ६३ ॥ वेषान्तरजुषस्तेऽथ कापालिकपुरस्सराः। राजादीननिवेद्यैव प्रचेलुनिभृतं निशि ॥ ६४ ॥ तदेत्य शकुना है जजुः पिशुनास्तत्तदापदाम् । खलितोऽभिः समेऽप्येषामायुःस्खलनसूचकः ॥ ६५ ॥ वामं नयनमेतेषामरपन्दत मुहुर्मुहुः । निवेदयदिव स्पष्टमदृष्टप्रतिलोमताम् ॥ ६६ ॥ मा यातेति जुघोषे च तेषां दक्षिणतः खरः। ववौ बातः प्रतीपश्च प्रयाणं वारयन्निव ॥ ६७ ॥ उत्ततार पुरस्तेषां करालः कालपन्नगः। क्षिप्तेव शुभदैवेन रोढुं प्रस्थानमर्गला ॥ ६८॥ रजोभिः | सर्वतो व्याप्ता मलिना जज्ञिरे दिशः। कापालिकस्य मालिन्यं दर्शयन्त्य इवान्तरम् ॥ ६९ ॥ ततो भूपाङ्गजं प्रोचुः सुहृदः | सौहृदेरिताः । पदमप्यग्रतो गन्तुं शकुना नानुमन्वते ॥ ७० ॥ प्रस्थानं सर्वथा नाथ ! साम्प्रतं तन्न साम्प्रतम् । निमित्ता| ननुमत्या हि कृत्यारम्भः शुभाय न ॥ ७१॥ कापालिको जजल्पाथ किमेवं भवथाकुलाः । परमार्थ न जानीथ यूयं हि स्थूलबुद्धयः॥७२॥ ईदृशा एव पातालयात्रायै शकुनाः शुभाः। विचारो हि निमित्तानां कार्यः कार्यव्यपेक्षया ॥७३॥ | यद्येवमपि वस्तेषामाशङ्का न निवर्तते । तन्ममैव भवन्त्वेते यूयमायात निर्भयाः॥७४ ॥ एवं विश्वासितस्तेन सत्याभासा|भिरुक्तिभिः । कुमारः प्राचलत्तस्यानुवृत्त्या तु सुहृत्रयम् ॥ ७५ ॥ चमूरुचित्रकव्याघ्रमृगेन्द्राष्टापदादिभिः । स्वजनैः शमनस्येव क्रुरसत्त्वैर्भयंकरम् ॥ ७६ ॥ क्रीडावेश्म यमस्येवादृश्यमानदिनेश्वरम् । कियद्भिस्ते दिनैः प्रापुर्विन्ध्याद्रिस्थास्तु 460-6CN-OCALSGARGCRECHARGANGACANCIES
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy