SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ वादीति ते ख्यातिः सुतरां च धरान्तरे ॥ ७.०॥ सत्ये लोकस्त्वयैवायं स्थाप्यते पृथिवीपते !। त्वामिहार्थे किमु बमो हि सत्यव्रतोचितम् ॥ ७८१ ॥ अदृष्टाः सिद्धगन्धर्वा राज्याधिष्ठातृदेवताः । लोकपालाश्च शृण्वन्ति सत्यं वद विदांवर ! ॥ ७८२ ॥ अश्रुत्वेव वचस्तेषां ख्यातिं स्वामवमत्य च । अजान मेषान् गुरुयाख्यादित्याख्यत् साक्ष्यक वसुः ॥ ७८३ ॥2 असत्यवचसा तेन क्रुद्धा राज्याधिदेवताः । खण्डशः खण्डयामासुस्तस्य स्फाटिकमासनम् ॥ ७८४ ॥ ततो गुरुरिवांहोभिवसुर्वसुमतीतले । पपात झगिति श्वभ्रपातं प्रस्तावयन्निव ॥ ७८५ ॥ मलिनस्य गुरुव्याख्याकूटसाक्ष्योत्थपाप्मभिः । राज्य च जीवितव्यं च नास्य सम्प्रति साम्प्रतम् ॥ ७८६ ॥ इत्युच्चैरुच्चरन्तीभिर्देवताभिर्निपातितः । स प्राप नरकं व्याख्यामृषासाक्ष्यजदुष्कृतः॥७८७ ॥ यो यः सूनुरुपाविक्षद्राज्ये तस्यापराधिनः । जघ्नुस्ताः कुपितास्तं तं यावदष्टौ निपातिताः। ॥ ७८८ ॥ पर्वतस्तु मृषाव्याख्याजातासंख्यातदुष्कृतः । जनधिक्कारादिकं सोदुमिव ताभिरघातितः ॥ ७८९ ॥ सर्वेषामप्यनर्थानामयमेव निबन्धनम् । धिगेनं धिक् च वैदग्धीमस्य धिग् बुद्धिजृम्भितम् ॥ ७९०॥ इति धिक्कारिभि-2 लोकैः खरमारोप्य दुर्मुखः । लिप्ताङ्गः कर्दमैः पापैरन्यथार्थोक्तिजैरिव ॥ ७९१ ॥ शिरःस्थच्छत्रकेणेव वार्यमाणोचेसद्गतिः । काहलादिकुवाद्यौरिवोद्घोषितदुर्यशाः ॥ ७९२ ॥ दुर्गत्यङ्गनया रङ्गाश्यस्तयेव वरस्रजा । कपालमालया| श्लिष्टकण्ठः पुर्या भ्रम भ्रमम् ॥ ७९३ ॥ यष्टिमुष्ट्यादिभिर्बाद ताब्यमानः पदे पदे । श्वपाक इव पापात्मा नगरान्निरवास्थत ॥ ७९४ ॥ षद्भिः कुलकम् ॥ महाकालासुरं चाप्य स विधायान्यथा श्रुतीः । स्थापयामास होमादिकुमागान् दुर्गतिप्रदान् ॥ ७९५ ॥ इत्यन्यथोक्तिजैः पापैरापूर्य स्वं विपद्य सः। जगाम दुर्गतिं घोरामनन्तं च भवं भ्रमी ॥ ७९६ ॥ RECOMMAR दा०८
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy