SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ व्यस्मार्षीस्त्वमिदं किमु ? || ७४६ ॥ जजल्प पर्वतोऽखर्वगर्वतः पर्वतस्ततः । व्याजगार गुरुनैवं छगलानेव किं त्वजान् ।। ७४७ ॥ कुरुषे किं मृषावादं मेषार्थत्वमजध्वनेः । निघण्टुषु मुनिप्रष्ठैः स्पष्टं निष्टङ्कितं यतः ॥ ७४८ ॥ जगाद नारदो देधा शब्दानामर्थ कल्पना । मुख्या गौणी च वाक्यं तु गौण्येदं व्यागृणाद्गुरुः ॥ ७४९ ॥ श्रुतिर्धर्मात्मिकैवेयं गुरुश्च करुणाकरः । द्वयोरप्यनयोर्नैव जीवहिंसोपदेशिता ।। ७५० ॥ मृषा व्याख्यानयनेवं भवानभिनिवेशतः । तौ द्वावप्यन्यथा कुर्वन् मा भूर्नरकदुःखभाक् ॥ ७५१ ॥ साक्षेपं पर्वतोऽप्याख्यत्साक्षाद्वयाख्याद्गुरुरगान् । गुरुव्याख्यां मृषा कुर्वस्त्वमेव स्वर्गमाप्स्यसि ॥ ७५२ ॥ मदुक्तस्यान्यथाभावे जिह्वाच्छेदः पणोऽस्तु मे । त्वमप्येनं प्रपद्यस्व यदि ते दृढता हृदि ॥ ७५३ ॥ प्रमाणमावयोरत्र सतीर्थ्यः पार्थिवो वसुः । सत्यवादं प्रपन्नस्य न शङ्का क्वापि काऽपि मे ॥ ७५४ ॥ नारदोऽपि कुमार्गोऽयमग्रतो मा स्म भूदिति । सत्योऽस्मीति च निःशङ्कं तं पणं प्रत्यपद्यत ॥ ७५५ ।। रहोऽम्बा पर्वतं प्रोचे सद्मकर्मरताऽप्यहम् । अश्रौषं नारदाख्यातं व्याख्यानं ते पितुर्मुखात् ॥ ७५६ ॥ त्वमयुक्तं व्यधा जिह्वा यद्दर्पादपणाय्यत । मुश्च वादमिमं येनानर्थस्तेऽयमुपस्थितः ॥ ७५७ ॥ जजल्प पर्वतश्चक्रे मातस्तावदिदं मया । प्राणात्ययैsप्यमुं वादं न मुचे मानखण्डनात् ॥ ७५८ ॥ पुत्रापायात्ययोपायमाशंसुरथ सा रहः । वसुभूपमुपेयाय पुत्रार्थं क्रियते न किम् ॥ ७५९ ॥ दृष्ट्वा नृपोऽपि हृष्टस्तामभ्युत्थानासनादिना । जननीमिव सम्मान्य सगौरवमवोचत ॥ ७६० ॥ दृष्टः क्षीरकदम्बोऽद्य यदम्ब ! त्वं विलोकिता । किं करोमि ददे किंवा किं विलक्षेव लक्ष्यसे ? ॥ ७६१ ॥ साऽऽचख्यौ पुत्रभिक्षा मे दीयतां मेदिनीपते ! । अलमन्यैर्हिरण्याद्यैरप्यगण्यैः सुतं विना ॥ ७६२ ॥ जजल्प नृपतिर्मातर्जल्प्यते किमिदं
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy