________________
दानप्रदीपे ॥ ३९ ॥
दिभिर्जगौ गीतं चित्रीयितसभाजनम् || ६६६ ॥ गान्धर्वेणाद्भुतेनास्य विस्मितेन महीभुजा । भो ! वरं वरयेत्युक्तः सद्यः पद्यमयं जगौ ॥ ६६७ ॥ प्रपौत्रश्चन्द्रगुप्तस्य बिन्दुसारस्य पुत्रजः । अशोकनृपतेः सूनुरन्धो याचति काकिणीम् ॥ ६६८ ॥ अथोपलक्ष्य तं सूनुमुत्सार्य जननीं जवात् । क्ष्मापो हर्षविषादाश्रुमिश्राक्षः परिषस्वजे ॥ ६६९ ॥ ऊचे च काकिणीमात्रं वत्स ! किं तुच्छमर्थितम् ? । तस्मिंस्तस्थुषि तूष्णी के निष्णाता मन्त्रिणो जगुः ॥ ६७० ॥ राजन् ! राजकुमाराणां काकिणी राज्यमुच्यते । राजाऽप्युवाच हे वत्स ! राज्यं ते कथमीदृशः ॥ ६७१ ॥ आललाप कुणालोऽपि तात ! जातोऽस्ति मे सुतः । राज्येऽभिषिच्यतामेष दिष्ट्या पौत्रेण वर्धसे ॥ ६७२ ॥ महीपालस्तमप्राक्षीत्कदा तेऽजनि नन्दनः १ । कृताञ्जलिः | कुणालोऽपि सम्प्रत्येवेत्यची कथत् ॥ ६७३ ॥ तदैवानाय्य तं पौत्रममात्रप्रमदो नृपः । सम्प्रतीत्यभिधां कृत्वा तेने तस्य जनुर्महम् || ६७४ ॥ दशाहानन्तरं स्नेहादशोकश्रीरमोघवाक् । सोत्कण्ठं क्षीरकण्ठं तं निजे राज्ये न्यवीविशत् ॥ ६७५ ॥ ऋद्ध्या बुद्ध्या क्रमेणायं वयसा तेजसाऽपि च । ववृधे प्रतिपच्चन्द्र इव सम्प्रतिभूपतिः ॥ ६७६ ॥ पुण्यादेकदिनाराद्धाव्यक्तसामायिकात्मकात् । स त्रिखण्डमखण्डाज्ञो भरतार्धमसाधयत् ॥ ६७७ ॥ सुहस्तिगुरुयोगेन जातजातिस्मृतिर्नृपः । श्राद्धधर्म श्रितः सम्यक् सोऽभवत् परमार्हतः ॥ ६७८ ॥ रथयात्रादिकैः पुण्यैर्जेनं मतमदिद्युतत् । अयं चैत्यैरलञ्चक्रे भरतार्थं च सर्वतः ॥ ६७९ || अशोकनृपलेखेऽत्र बिन्दुनाऽप्यधिके सति । विनाशः पाठरूपस्य कार्यस्यैव न केवलम् ॥ ६८० ॥ ग्ध्वंसराज्यवैधुर्य सपत्नाभिभवादयः । अपाया अप्यजायन्त कुणालस्य प्रभूतशः ॥ ६८१ ॥ जिनोक्तस्य तु वर्णाद्याधिक्येनाध्ययनेऽधिकाम् । कार्यासिद्धिरपायाञ्च स्युस्तदाशातनोद्भवाः ॥ ६८२ ॥ अतो जिनागमं वर्णादिभिरभ्य
द्वितीयः प्रकाशः ।
॥ ३९ ॥