________________
दानप्रदीपे
BASANCHAR
प्रत्यहमानम्य सिषेच चुलुकाम्बुना ॥ ५६७ ॥ तस्याऽकृत्रिमया भक्त्या तुष्टस्तेन समं रहः । शुभप्रश्नादिका यक्षः प्रथया
द्वितीयः मास संकथाः ॥ ५६८ ॥ कुर्वाणं तं तथाऽऽलोक्य द्विजातिर्जातमत्सरः । शिवं पूर्वमिवाभ्यर्च्य सरोषमधिचिक्षिपे
प्रकाशः। ॥ ५६९ ॥ यादृक् ते सेवको नीचस्ताहगेव त्वमप्यसि । मुक्त्वा भक्तं द्विजातिं मां यत्त्वं मन्त्रयसेऽमुना ॥ ५७०॥ यक्षोऽप्याख्यद्यथाऽमुष्य बहुमानस्तथा न ते । ज्ञाताऽसि च स्वयं प्रातरात्मनस्तस्य चान्तरम् ॥ ५७१ ॥ अवज्ञाय गिरं तस्य द्विजः प्राप निजं गृहम् । यक्षस्तु चक्षुरुत्खाय परीक्षायै निशि स्थितः॥ ५७२ ॥ शय्योत्थायं द्विजः प्रातः प्राप्तो यक्षनिकेतनम् । निरीक्ष्य यक्षमेकाक्षं दुःखितो व्यलपन्मुहुः ॥ ५७३ ॥ भक्त्यमन्दः पुलिन्दस्तु तदा तत्र समागतः। वीक्ष्य तच्चक्षुरुत्खातं दु:खितो हृद्यखिद्यत ॥ ५७४ ॥ भक्तयुद्रेकवशात्स्वेन बाणोत्खातेन चक्षुषा । सद्यश्चानर्च तन्मति दुःशकं भाक्तिकस्य किम् ॥ ५७५ ॥ अहो ! द्विज ! त्वया दृष्टं भके स्वस्यास्य चान्तरम् । इस्युक्त्वा द्राक् शिवश्चके | पुलिन्दं चारुदृग्युगम् ॥ ५७६ ॥ ऊचे च वत्स ! तुष्टस्ते भक्त्या निर्णिक्तयाऽनया । मम प्रसादतो लक्ष्मीरक्षया ते भविव्यति ॥ ५७७ ॥ पुलिन्दस्तत्प्रसादेन परां सम्पदमाश्रितः । बभूव सुखितः सम्यग् भक्तिः किं न फलप्रदा?॥५७९॥ अतो मैं विशेषतः शास्त्रमधीयानः सुधीगुरोः। निर्मायं विनयं कुर्याद्वहुमानमनोहरम् ॥ ५७९ ॥ बहुमानः॥३॥
उपधानमथो वक्ष्ये श्रुतं येनोपधीयते । सम्यगाराधनद्वारा तच्चानेकविधं तपः॥५८०॥ यत्तपोऽध्ययने यत्र गदितं गण-18 धारिभिः। तत्पूर्वकं तदध्येयं तथैव सफलं यतः॥५८१॥तपो विना न सिध्यन्ति मन्त्रा अप्यैहिका जने। किं पुनः परलोकार्थ- ॥३६॥ साधकः श्रीजिनागमः॥५८२॥तपसा हि क्षयःप्राच्यज्ञानावरणकर्मणः। तत्क्षये च श्रुतज्ञानं सुखेनैवोपतिष्ठते ॥५८३॥ तथा हि
CHANA