________________
वासमेकस्तम्भं विधापय । नृपाज्ञप्तास्तदर्थं च जग्मुर्वर्धकयो वनम् ॥ ५१८ ॥ पुरस्कृत्याभयामात्यमटन्तः परितोऽटवीम् । दुमं दिव्यमहोत्तुङ्ग ते व्यलोकन्त कञ्चन ॥ ५१९ ॥ प्रपूज्य धूपपुष्पाद्यैर्जगदुस्ते दुमं प्रति । पर्यग्रहीद्रमं योऽमुं स स्वं
दर्शयतां सुरः ॥ ५२० ॥ तथा च न दुमं छिद्मश्छेत्स्यामः पुनरन्यथा । प्रत्यक्षीभूय तद्यक्षस्तानाचख्यौ स्वयं ततः ४॥ ५२१॥ दुमं मे च्छत मा स्मैतमेकस्तम्भं गृहं त्वहम् । कुर्वे सर्वतुकारामरम्यमुत्तुङ्गवेदिकम् ॥५२२॥ हृष्टास्तेऽथ पुरं|
प्राप्तास्तन्नपाय व्यजिज्ञपन् । यक्षोऽप्यावासमस्राक्षीद्यथाख्यातं क्षणेन सः ॥ ५२३ ॥ दिव्यभोगान् समं राज्ञा बुभुजे तत्र चिल्लणा । किं न सम्पद्यते कान्तमुनुकूले स्वकर्मणि ॥५२४ ॥ तत्राकालेऽन्यदैकस्याः श्वपाक्याः समपद्यत । आम्राणां दोहदः सा च तमवोचन्निजं पतिम् ॥ ५२५ ॥ सोऽप्यकालतयाऽन्यत्र तदप्राप्तिं विभावयन् । रजन्यां स्तेन्य-| वृत्त्या तं नृपाराममुपागमत् ॥ ५२६ ॥ बहिःस्थितोऽवनामिन्या विद्ययाऽवनमय्य सः। प्रशाखां सहकारस्य फलान्यादत्त पाणिना ॥ ५२७ ॥ उन्नामिन्या पुनस्तां चोन्नमय्य गृहमागतः। नायासं प्रेयसीपाशविवशाः कमुपासते ॥५२८॥ प्रशाखां तां प्रगे रिक्तां विलोक्य चकितो नृपः । अपश्यंश्च पदं क्वापि चिन्तयामास विस्मितः॥ ५२९ ॥ क एष तस्करो यस्य शक्तिरत्यद्भुतद्देशी । नाप्रभूष्णुरुपद्रोतुं ममान्तःपुरमप्ययम् ॥ ५३० ॥ इत्याशङ्काकुलः शीघ्रमाकायोभयमभ्यधात्। रजन्यां हृतदिव्यानं तस्करं प्रकटीकुरु ॥ ५३१॥ अथाभयः स्वयं चौरं गवेषयितुमुद्यतः । परितः पुरमभ्राम्यत् कूपारामप्रपादिषु ॥ ५३२ ॥ पुरान्तः स विभावर्याः प्रारम्भेऽन्तश्चतुष्पथम् । क्वापि प्रेक्षणके प्रेक्षां बभूव जनपेटकम् ॥५३३॥ बमाण च जना भो ! भो! नाव्यं यावदयं नटः । प्रस्तावयति तावन्मे शृणुतावहिताः कथाम् ॥५३४ ॥ श्रेष्ठी गोव