________________
X॥४८८ ॥ साङ्गोपाङ्गे श्रुतेऽधीती स्मरन् प्राग्भवदुष्कृतम् । ज्ञानदाने सयत्नेन प्रावर्तत ततश्चिरम् ॥ ४८९ ॥ क्रमादु
न्मूल्य कर्माणि घातीनि ध्यानपशुना । स प्राप केवलज्ञानं ज्ञानदानप्रभावतः॥ ४९० ॥ तत्र दुन्दुभिनादैा नादयन्तो
दिवौकसः। प्रसूनवृष्टिमाधाय व्यधुः पद्मं हिरण्मयम् ॥ ४९१॥ ४ निषण्णस्तत्र स ज्ञानी देशनां तेनिवानिति । इह देहभृतः सर्वे सुखमेवाभिलाषुकाः ॥ ४९२ ॥ तच्च सच्चरणादेव
तत् पुननितो भवेत् । ज्ञानं तु ज्ञानिभिः सम्यग् दीयमानमुदीयते ॥५९३ ॥ ज्ञानदाने ततो नित्यं यतवं विधिवदुधाः। अक्षयानि सुखानि स्युर्येन स्वस्य परस्य च ॥ ५९४ ॥ ज्ञानदानं च सूत्रार्थवाचनाध्यापनादिना । ज्ञानोपकरणान्नाद्यैर्जानिसाहायकादपि ॥ ५९५ ॥ ददानैराददानैश्च श्रुतमाराडुमिच्छुभिः । कालादिरष्टधाऽऽचारः पालनीयः प्रयत्नतः ॥ ५९६ ॥ तदुक्तमागमे____“काले विर्णए बहुँमाणे उहाणे तहा अनिन्हवणे । वंजण अंत्य तर्दुभये अढविहो नाणमायारो ॥१॥” इति ।
यस्य योऽङ्गप्रविष्टादेरुपदिष्टो जिनोत्तमैः । तं कालं तदधीयानः सुधीराराध्यति श्रुतम् ॥ ५९७ ॥ सेव्यमानं यथाकालं श्रुतं कृष्यौषधादिवत् । साकल्येन फलं दद्यादन्यथा तु विपर्ययः॥५९८ ॥ विकाले च श्रुताध्येतुः फलाभावो न केवलम् । जिनाज्ञालोपतो लोकद्वयेऽपाया अपि स्फुटम् ॥ ५९९ ॥ तथाहि वचन स्वच्छ गच्छे कश्चिन्मुनीश्वरः । कालिकं सान्ध्यकालेन परावर्तयति श्रुतम् ॥ ५०० ॥ पौरुष्यामप्यतीतायां न व्यरंसीच्च विस्मृतेः । स हि शास्त्ररसो यत्र न रसान्तरवेदनम् ॥ ५.१ ॥ सम्यग्दृष्टिः सुरी वीक्ष्य तं तथा काऽप्यचिन्तयत् । प्रमादिनमिमं प्रान्तदेवता मा स्म