________________
दानप्रदीपे अचलेनेव ज्ञानस्य निन्दा मन्दात्मना दधे ॥ ४७१ ॥ बभूव धनशर्माऽयं दुर्मेधास्तेन कर्मणा । उप्यते यादृशं बीज लूयते द्वितीयः तादृशं फलम् ॥ ४७२ ॥ श्रुत्वेति धनशर्मान्तर्दध्यो सङ्ख्यौचितीयुतः । ह हा दुरन्तमत्यन्तं ज्ञानाशातनमङ्गिनाम् ॥
प्रकाशः। ॥ ४७३ ॥ एवं विशुद्धध्यानेन जातिस्मृतिमवाप सः । ततो मुनि मुदाऽवादीत्सत्यमेव तवोदितम् ॥४७४॥ स्वामिन्नपारसंसारभ्रमाद्रीतोऽस्मि साम्प्रतम् । प्रसद्यादिशतां ज्ञानावरणं गलिता कथम् ॥४७५ ॥ मुनिः माह विनाशः स्याज्ज्ञानावरणकर्मणः। ज्ञानदानादिदानीं तु तत्र साक्षात्त्वमक्षमः ॥ ४७६ ॥ ततस्तनुष्व सम्मानममानं ज्ञानतद्वतोः । ज्ञानिनां चान्नवस्त्राम्बुपुस्तकाद्यैरुपग्रहम् ॥४७७॥ इत्युक्तिं श्राद्धधर्म च प्रतिपद्य मुनेमुखात् । मुमुदानौ पितापुत्रौ निजं सदनमीयतुः॥४७८॥ निन्दं निन्दं स्वदुष्कर्म शर्मणे धनशर्मणा। छेदं छेदं यथा दारु तनिमानमनीयत ॥४७९॥ लेख लेखं स हर्षेण ४ ज्ञानिभ्यो विधिना ददौ । निर्वाणपण्यक्रयणे नाणकानिव पुस्तकान् ॥४८॥ प्रासुकांशुकभैषज्यभोज्याद्यैर्ज्ञानिना|मयम् । बहुमानादुपष्टम्भमतनिष्ट विशिष्टधीः॥ ४८१॥ इत्याराध्य त्रिधा शुद्धया ज्ञानमाप्यानवासनः । स्थिरबुद्धिरसी धर्मे सौधर्मे त्रिदशोऽभवत् ॥ ४८२ ॥ च्युत्वा ततः स साकेतनगरे नैगमाग्रणीः । जिनधर्मपरो जज्ञे धनमित्राभिधः| सुधीः ॥ ४८३ ॥ सविशेषमधीयानोऽप्येष तत्कर्मशेषतः। पठने क्वाप्यलंभूष्णुस्तद्भवेऽप्यभवन्न हि ॥४८४ ॥ प्रज्ञा तु
नेतुमाभोगमुद्योगममुचन्न सः। यतः प्रज्ञालतावृद्धौ स एवाभिनवाम्बुदः॥४८५ ॥ श्रीजिनागममन्यारधीयानः सुधीहरयम् । शुभध्यानपरः प्रापदपापः प्राग्भवस्मृतिम् ॥ ४८६ ॥ ततः पूर्वमिव ज्ञानोपष्टम्भमतनिष्ट सः । वैराग्येणोत्तरङ्गश्च ४
क्रमेण व्रतमग्रहीत् ॥ ४८७ ॥ ततस्तदीयमश्रान्तश्रुताभ्यासेन कर्म तत् । सद्योऽप्युच्छिन्नमुद्दामवायुनेवाभ्रमण्डलम्