________________
दानप्रदीपे
द्वितीयः प्रकाशः।
॥३२॥
4%94%ASIROHI
स्यर्थमात्मानं च किमग्रज !॥ ४३७ ॥ इत्याद्यवरजोक्ताभिर्बिभिदे न कुयुक्तिभिः । ज्येष्ठस्य हृदयं तं तु प्रत्युत प्रत्युवाच सः॥ ४३८ ॥ सिद्धौ सर्वपुमर्थानां समर्थस्य न सर्वथा। युज्यते विश्वमान्यस्य प्राज्ञ ! ज्ञानस्य निन्दना ॥४३९॥ वत्स ! स्वच्छीभवत्यात्मा मलिनोऽप्यान्तरैर्मलैः । सम्यग्ज्ञानेन कतकक्षोदेनेवोदधिर्घटः ॥४४॥ ज्ञानं नित्योदितो भानुर्ज्ञानं मित्रमकृत्रिमम् । दीपो ज्ञानमसंदीनो ज्ञानं नयनमान्तरम् ॥ ४४१॥ प्रकृत्या चपलत्वेन मार्गमुल्लङ्घय गच्छतः। ज्ञानं मनस्तुरङ्गस्य वल्गुवलगायतेऽङ्गिनाम् ॥ ४४२॥ तनोत्यवज्ञामज्ञात्मा ज्ञानस्य ज्ञानिनां च यः । तस्य दौर्गत्यमौव्याद्या विपदः स्युः पदे पदे ॥ ४४३॥ तस्मान्मा स्मापमानेन ज्ञानमाशीशतः सखे !। भवाय यदनन्ताय तस्याशातनमङ्गिनाम् ॥ ४४४ ॥ इत्यग्रजन्मना वाचोयुक्त्या प्रज्ञापितोऽपि सः । ज्ञानावज्ञामविज्ञात्मा जातु तत्याज नानुजः ॥ ४४५ ॥ किमु धौतोऽपि दुग्धौषैः काकस्त्यजति कृष्णताम् । कटुतां यदि वा निम्बः सुसिक्तोऽपि सिताजलैः॥४४६॥ | अयं तन्निन्दनोद्भूतप्रभूततमकर्मणा। सर्वतो वेष्टितात्मानं लूतेव निजलालया॥४४७॥ अन्येदुहृद्यथो दध्यौ विमलो विमला|शयः। अपारकार्यप्राग्भारव्यग्रस्य गृहमेधिनः ॥ ४४८॥ न जातु जायते सम्यग् ज्ञानस्याराधनं खलु । निकामं कामसक्तस्य विभवोपार्जनं यथा ॥४४९॥ युग्मम् ॥ त एव पुण्यजन्मानोऽध्ययनाध्यापनादिना । श्रुतज्ञानमविश्रान्तं सम्यगाराधयन्ति ये ॥४५०॥ इत्युदीक्ष्याऽऽददे दीक्षामयं संवेगभावितः । तृप्ता न जातु जायन्ते तत्त्वज्ञा धर्मकर्मणि ॥ ४५१॥ अयं सोद्यममध्यष्ट सिद्धान्तं गुरुसन्निधौ । एकादशाङ्गीमप्यङ्गीचकाराचिरकालतः ॥४५२॥ चक्रे भक्तिं यथाशक्ति गुर्वादीनामयं मुदा । विद्यानामादिमं बीजं विदुस्तामेव यद्वधाः ॥ ४५३ ॥ तपस्क्रियादौ न वापि प्रमादमयमादधे ।