________________
दानप्रदीपे
15
द्वितीयः
9
विस्मितः स्माह सुबुद्धिस्त्वं मुधा नहि । दुश्छेदमपि यद्वादम, सद्यस्त्वमच्छिदः ॥४०५॥ अहो ! ते प्रतिभा काऽपि सर्वत्रास्खलितकमा। दुर्भेदानपि या भावान् भिन्ते भिदुरकोटिवत् ॥ ४०६ ॥ सीमाभाजः समे भावा भूनभःसागरा
प्रकाश। दयः।नास्तिनुते तु सीमानं प्रज्ञोन्मेषो मनीषिणाम् ॥ ४०७ ॥ अथ ते भ्रातरः स्वस्वकर्मकर्मठमानसाः। कुमारस्तुतिवा-8 चालाः प्रीति भेजुः परस्परम् ॥ ४०८॥ कुमारोऽप्येवमुर्वीशपौरादीनां स्वबुद्धिभिः। विस्मयं स्फोरयन् स्वैरं यशःपूरमपुस्फुरत् ॥ ४०९ ॥ द्वितीयस्तु यथार्थाख्यो दुर्बुद्धि(सखात्मजः । भेजे तरुणतां पित्रोरुद्वेग इव मूर्तिमान् ॥ ४१०॥ आस्तां शास्त्रमयं लोकव्यवहारमपि स्फुटम् । अजानानो जने हास्यभाजनं समजायत ॥ ४११ ॥ मूर्त पुण्यमिव ज्येष्ठं 21 कनिष्ठं पुनरन्यथा । दृष्ट्वा दृष्ट्वा सुतं मन्त्री मुमुदे चिखिदेऽपि च ॥ ४१२ ॥ नगरोद्यानमन्येधुर्विद्यानामेकमास्पदम् । कश्चिन्मुनिरलञ्चके चक्रबन्धुरिवाम्बरम् ॥ ४१३ ॥ तच्चाकर्ण्य नृपामात्यसुबुद्धिप्रमुखा जनाः । तत्रागम्य मुनि नेमुनिषेदुश्च तदग्रतः ॥ ४१४ ॥ मुनिस्तेषां पुरस्तेने देशनामघनाशिनीम् । तां निपीय च ते प्रीताश्चकोराश्चन्द्रिकामिव ॥ ४१५ ॥ अथावसरमासाद्य मतिसारोऽब्रवीन्मुनिम् । प्रभो! सुबुद्धिनिर्बुद्धी कर्मणा केन मे सुतौ ? ॥ ४१६ ॥ जगाद गुरुरत्रैव नगरे निगमाङ्गजौ । विमलाचलनामानौ भ्रातरौ द्वौ बभूवतः॥४१७ ॥ तत्राद्यः प्रियवार दाता विनीतः। सरलाशयः । पुण्यनैपुण्यरोचिष्णुर्विपरीतोऽपरः पुनः॥ ४१८ ॥ भिन्नभिन्नस्वभावौ तौ निजे वंशे विरेजतुः । पयोनिधौ सुधाधामकालकूटाविव स्फुटम् ॥४१९॥ विमलस्यान्यदा साधुवन्दनार्थमुपेयुषः । विज्ञाय योग्यतां धर्मदेशनां विदधे गुरुः ॥ ४२०॥
526155*
३॥
**