________________
दानप्रदीपे
॥३०॥
भूत्सर्वजनीनो जनको हि नः । नहि वश्चयते कश्चिक्कि पुनर्वस्तनूभुवः॥ ३७१ ॥ किं विधत्थ मुधात्मानं मलिनं पितृ-ता द्वितीयः निन्दया । गुरूणां गर्हणा येन लोकद्वयविरोधिनी ॥ ३७२ ॥ न च स्वभोग्यकुम्भस्थं रिक्थं किञ्चिदहं ददे । जिघृक्षाऽपि प्रकाशः। च वस्तस्य पितृदत्तस्य नोचिता ॥ ३७३ ॥ व्यवस्था नान्यथा कार्या परेणापि हि निर्मिता। हितेन विहिता पित्रा वहस्ते-18 नैव किं पुनः॥ ३७४ ॥ एवं विरुद्धचित्तास्ते प्राक्रमन्त कलिं मिथः । अर्थो मूलमनर्थानामत एव मतः सताम् ॥ ३७५ ॥ भकं कलहमेतेषां स्वजनाः पूर्जना अपि । धीमन्तोऽप्यभवन्मूढा गूढार्थे को न गुप्यति ॥ ३७६ ॥ ततो विवदमानास्ते नृपसंसदमासदन् । नत्वा च तं स्ववृत्तान्तमादितोऽपि व्यजिज्ञपत् ॥ ३७७ ॥ तमाकर्ण्य नृपः स्मेरविस्मयस्तद्विनिश्चयम् । निर्मातुं मतिसारादिमन्त्रिणस्तूर्णमादिशत् ॥ ३७८ ॥ स्वस्वमत्यनुसारेण चिरं तेऽप्यमृशन्मिथः । परं न कोऽपि तद्वादे विधेयं निरदीधरत् ॥ ३७९ ॥ ततश्चिन्ताञ्चितस्वान्तो महीकान्तोऽभवत्तमाम् । यदि नो भज्यते वादस्तदा लज्जा हि भूभुजः॥ ३८० ॥ तदाजगाम धीधामसुबुद्धिस्तत्र मन्त्रिसूः । नत्वा च नृपमासीनः सचिन्तं सर्वमैक्षत ॥ ३८१ ॥ जगाद चाद्य किं नेतश्चिन्ताक्रान्तमदः सदः । नृपोऽप्युवाच चिन्तायास्तवैवोक्तिः फलेग्रहिः ॥ ३८२ ॥ ततो धूसंज्ञया राज्ञा ज्ञापितः सचिवोत्तमः । सर्वमूचे चतुोतृवृत्तान्तं स्वसुताग्रतः॥ ३८३ ॥ तन्निशम्य हृदि न्यस्य प्रत्युत्पन्नमतिः क्षणम् । अन्तर्मनसमामृश्य तद्रहस्यमबुद्ध सः॥ ३८४ ॥ अभ्यधत्त च धात्रीशं यद्यादिशसि देव! माम् । विवादं सद्य एवामुं तदा निर्धारयाम्यहम् ॥ ३८५ ॥ शीघ्र निर्धारयेत्युक्ते नृपेण सचिवाङ्गजः। रहस्याकार्य चातुर्यसुराचार्य उवाच तान् ॥३८६॥ दीर्घदर्शी स वस्तातो युक्तायुक्तविचारवित् । नहि वश्चयते युष्मानेकान्तहितकारकः ॥ ३८७ ॥ हितायैव च युष्माकमेषा