________________
दानप्रदीपे
॥२९॥
भारती पुंसः सत्यं कामदुघायते । धर्मदुग्धं स्रवन्ती या दत्तेऽभीष्टफलावलीः ॥ ३३७ ॥ शुद्धये व्यवहारस्य यतनीयमह- द्वितीयः निशम् । अर्थाहारवपुर्धर्मा यां विना मलिनाः क्रमात् ॥३३८॥ काऽपि स्वदारसंतोषविद्या त्रिजगदद्भुता । वृण्वते सिद्धयः प्रकाशः। सर्वाः सुभगं भावुकं यथा ॥ ३३९ ॥ सन्तोषः खलु पीयूषयूषतोऽपि विशिष्यते । अजरामरतां दत्ते यः सम्यक् परिशीलितः॥ ३४०॥ कुर्यान्न सहसा कार्य यद्विमृश्य विधायिनम् । श्रयन्ति संपदः सर्वाः सरस्वन्तमिवापगाः॥३४१॥धननाशे तनुक्लेशे जीवितव्यात्ययेऽपि वा । महान्तो नहि मुञ्चन्ति प्रतिपन्नं यशोधनाः॥ ३४२॥ दुर्जनो दूरतस्त्याज्यो भुजङ्ग इव भीषणः । हरते यः स्वसंगेन परस्य गुणजीवितम् ॥ ३४३॥ सङ्गतिः साधुभिः सार्धं विधेया सुधियाऽन्वहम् । शरदेव जलं जीवो विमलीक्रियते यया ॥ ३४४ ॥ विवेकः स्वजनप्रीतिदानं व्यसनवर्जनम् । व्यवहारविशुद्धिश्च पञ्च प्रति-18 भुवः श्रियः ॥ ३४५ ॥ सारैरपि मणिस्वर्णाभरणैर्न पुमांस्तथा। शोभां बिभर्ति गाम्भीर्यविनयाद्यैर्गुणैर्यथा ॥ ३४६ ॥ हेयोपादेयमित्यादि सम्यग् निश्चित्य चेतसि । तद्विवेकविधौ राजहंसायध्वमहर्निशम् ॥ ३४७॥ तथा प्रेत्य मयि प्राप्ते मिथः सौभ्रात्रभासुरैः । युष्माभिः स्थेयमेकत्र प्रतिष्ठा हि तथा जने ॥३४८॥ मिथो न जातु कर्तव्यः स्वस्वौचित्यव्यतिक्रमः। अनेन हीयते येन स्नेहः सुचिरसंचितः॥ ३४९॥ नान्तर्मनसमानेयं प्रेयसीनां वचः क्वचित् । यतस्तद्भातृसौहार्द
॥२९॥ दुग्धविध्वंसकाञ्जिकम् ॥ ३५० ॥ केनापि हेतुना जातु भवतां भिन्नता भवेत् । तदाऽपि न कलिः कार्यः सर्वथा रिक्त्थ हेतवे ॥ ३५१॥ कलहः खलु बन्धूनां वर्धमानः परस्परम् । गृहे विषद्रुमः स्वस्य परस्य तु सुरद्रुमः ॥ ३५२ ॥ पूर्वादिदिक्ष कोणेषु चतई गृहमन्तरा। निखाता निधयः सन्ति युष्माकं कलहच्छिदे ॥ ३५३ ॥ ग्रहीतव्याः क्रमादेते भवद्भिर्में