SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ न तच्छास्त्रं न तत्तन्त्रं न सा विद्या न सा कला । क्रमते स्म मतिस्तस्य दृष्टमात्रेऽपि यत्र न ॥ ३२० ॥ स विद्यास्वनवद्यासु वैशारयं दधौ तथा । यथा सोऽपि सुराचार्यः कलाचार्थीयति स्म तम् ॥ ३२१ || अमुष्य पुपुषुः प्रेक्षाविशेषा विष्वगुन्मिषाः । प्रावृषेण्या इवाम्भोदाः सर्वोपकृतिहेतुताम् ॥ ३२२ ॥ जज्ञेऽथ मन्त्रिणः पुत्रः परो दुष्कर्मयोगतः । दुर्बुद्धिरिति यस्याख्या साऽन्वर्था पप्रथे जने ॥ ३२३ ॥ पाठकस्य पठन् कस्याप्युपकण्ठेऽतिकुण्ठधीः । मासैश्चतुर्भिरप्येष नापठन् मातृकामपि ॥ ३२४ ॥ उपदेश इवाभव्ये बीजवाप इवौषरे । कलाचार्यस्य तत्राभूद्विफलः पाठनोद्यमः ॥ ३२५ ॥ तं बुद्धिशेविधिं सर्वशास्त्रपारीणमग्रजम् । अनुजं चान्यथाऽऽलोक्य कस्कः प्राप न कौतुकम् ॥ ३२६ ॥ तत्र चाभूद्धनश्रेष्ठी धन धनदोपमः । चत्वारस्तनयाः स्फीतविनयास्तस्य सन्नयाः ॥ ३२७ ॥ देहडो बाहडश्चाथ भावडः सावडस्तथा । क्रमात्ते यौवनं भेजुर्युवतीजनजीवनम् ॥ ३२८ ॥ पित्रा कुलीनकन्याभिः पर्यणाय्यन्त ते क्रमात् । यथायुक्तं नियुक्ताश्च वाणिज्यं | विविधं व्यधुः ॥ ३२९ ॥ व्याधिभिर्वार्द्धकेऽन्येद्युरवाध्यत धनोऽधिकम् । जरा ज्वरादिरोगाणां यतः सङ्केतदूतिका ॥ ३३० ॥ | अथाकार्य सुतानार्यश्चतुरश्चतुरोऽप्ययम् । द्राक्षासदृक्षया वाचा शिक्षयामास तानिति ॥ ३३१ ॥ वत्साः ! स्वच्छाशयाः ! यूयं स्वयं यद्यपि कोविदाः । तथाऽपि कानिचिच्छिक्षापदानि शृणुत क्षणम् ॥ ३३२ ॥ प्राज्यं त्रैलोक्यसाम्राज्यं सृजतो धर्मभूभुजः । सकलाः किंकरीभावं कमलाः कलयन्त्यमूः ॥ ३३३ ॥ धर्मः समग्रदुष्कर्मद्रुमनिर्मूलनद्विपः । तत्तन्निस्तुल्यकल्याणवल्लिपल्लवनाम्बुदः ॥ ३३४ ॥ सर्वेऽप्यत्रैव तिष्ठन्ति सहायधनबन्धवः । धर्म एव तु जीवस्य परलोकेऽनुगामुकः ॥ ३३५ ॥ जीवितव्यं यथा देहे गार्हस्थ्ये च यथा धनम् । तथा कारुण्यमेवैकं पुण्ये प्राधान्यमश्नुते ॥ ३३६ ॥ सूनृता
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy