SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे SAGG ॥२८॥ I "अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय यावजीवं जडः पुनः॥१॥" द्वितीय | इत्या? दैवतत्रातं पूजयामास सोऽनिशम् । विविधानौषधांश्चक्रे मन्त्रयामास मात्रिकान् ॥३०४॥न केनाप्युपचारेण * प्रकाश परं सूनोरभूद्गुणः। विना ज्ञानं निदानस्य नहि व्याधेः प्रतिक्रिया ॥ ३०५॥ अन्येधुर्नगरोद्यानं मुनिर्जानी समागमत् । तं नन्तुं पुत्रयुक् तत्र धनो बुद्धिधनो ययौ ॥ ३०६ ॥ परेऽपि भक्तिपूरात्तं पौरा नन्तुमुपागमन । सर्वेऽपि च तमानम्य निषेदुस्ते तदग्रतः॥ ३०७ ॥ ऋषिर्धमाशिषा सोऽपि प्रत्येकं परितोष्य तान् । यावदारभते धर्मदेशनामघनाशिनीम् ॥३०८॥ प्रणम्य प्राञ्जलिस्तावत्पप्रच्छ स्वच्छधीधनः। कर्मणा केन जज्ञेऽयं सूनु, मूर्खशेखरः॥ ३०९ ॥ भगवनियमे वाद्य दीयतां धर्मदेशना । सुसूत्राः श्रोतृतन्त्रा हि प्रवक्तृणां प्रवृत्तयः॥ ३१०॥ अथोवाच मुनिः प्राच्यं तस्य ज्ञानविराधनम् । अपमानगृहत्यागप्रवज्यादिप्रपञ्चितम् ॥ ३११॥ ज्ञानस्यावज्ञया चाभूदेष मूर्खेषु शेखरः। जन्मन्यन्यत्र दुष्पापं ज्ञानमाशातितं यतः॥ ३१२॥ यो दत्ते ज्ञानमन्येभ्यः प्राज्ञस्तद्बहुमानवान् । सोऽमुत्रामात्रशास्त्राणां पारीणः स्यादरीणधीः॥३१३ ॥ तनोत्यवज्ञामज्ञानाद्यो ज्ञानज्ञानिनोः पुनः । परत्र बुद्धिवन्ध्यानां धत्ते मूर्धन्यतामयम् ॥ ३१४॥ क्रमात् सुबुद्धिदुर्बुद्धिज्ञातमत्र निशम्यताम् । क्षितिप्रतिष्ठितं नाम पुरं क्षितिविभूषणम् ॥ ३१५ ॥ तत्र चन्द्रयशा राजा राजमानगुणव्रजः । नाम योऽन्वर्थयामास यशोभिश्चन्द्रशोभिभिः॥३१६ ॥ मतिसाराहयस्तस्य जज्ञे सचिवपुङ्गवः ॥२८॥ सुबुद्धिर्नन्दनस्तस्य जगदानन्दनोऽजनि ॥३१७॥ प्रज्ञाविशेषवानेष साक्षीकृत्य गुरुं कलाः । सकलाः कलयामास कालेनाल्पीयसाऽप्यहो!॥३१८ ॥ सद्यः संपन्नदुःसाधसिद्धयः शुद्धबुद्धयः । अभिसखुश्चतस्रस्तं कान्ता इव पतिवराः ॥३१९ ॥ ***
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy