________________
*
दानप्रदीपे
॥२७॥
**
नादीनि दिवा तेभ्यः सविश्रमम् । कदाऽप्यवाप ना पारं ग्राहकापाणिको यथा ॥ २७३ ॥ सूत्रार्थचिन्तनप्रश्नचालनाद्यैश्च ५
द्वितीयः तत्कृतैः । अजायत न जात्वस्य निशायामपि शायिका ॥ २७४ ॥ कर्मोदयादथान्येधुः पराजिग्ये स पाठतः । स्वच्छाया
प्रकाशः। मिव कः कर्मविपाकं लवितुं क्षमः ॥ २७५ ॥ चित्ते च चिन्तयामास यतयोऽमी वरं जडाः। वाचनाध्यापनादौ ये विमुखाः सुखमासते ॥ २७६ ॥ तदुक्तम्
"मूर्खत्वं हि सखे ! ममाभिरुचितं तस्मिन् यदष्टौ गुणा निश्चिन्तो बहुभोजनोऽत्रपमना रात्रिंदिवा शॉयकः। कार्याकार्यविचारणान्धबंधिरो मानापमाने समः प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥१॥" अहं त्वनेन ज्ञानेन हहाऽनायिषि कीदृशीम् । वैरिणैव शरीरान्तस्तस्थुषा दुःस्थितां दशाम् ॥ २७७ ॥ गुणेनाप्यमुना ध्राणा वयमायासहेतुना । दूरं तदस्तु कर्पूरं दन्तपातो यतो भवेत् ॥ २७८ ॥ उत्तमणैरिवामीभिरधमर्ण इवान्वहम् । कथंकारं कदयेऽहमत्यर्थं पठनार्थिभिः ॥ २७९ ॥ ज्ञानदानेन मे कीर्तिहेतुनाऽप्यमुना सृतम् । सुवर्णेनापि किं तेन येन कर्ण|छिदा भवेत् ॥ २८ ॥ अमी ज्ञानवशादेव जन्तवोऽप्यपमन्तवः । लभन्ते बन्धनं कीरसारिकाद्या दिवानिशम् ॥ २८१ ॥
ज्ञानमद्वेषमित्येष पुष्णन्नज्ञेषु शेखरः । वाचनादौ विनेयानाममन्दायत मन्दधीः ॥ २८२॥ स्थविरैः प्रेरितस्त्वाह कण्ठशो|पैकहेतुना । पाठेन कृतमेतेन क्रियायामेव यत्यताम् ।। २८३ ॥ क्रिया हि फलसंपत्तिनिमित्तं न पुनः श्रुतम् । रहिता अपि ॥२७॥
यत्तेत सिद्धा माषतुषादयः॥ २८४ ॥ अधीतिनोऽपि पूर्वेषु सर्वेषु क्रियया विना । श्रूयन्ते च श्रुतेऽनन्ताः पतिता दुःखिता &भवे ॥२८५ ॥ लोकेऽप्यालोक्यते क्वापि न ज्ञानेन फलोदयः । पुरी रसवतीं पश्यन् हृद्यामपि न तृप्यति ॥ २८६ ॥ नटी
XXNXT